रुय्यकः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "रुय्यकः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • रुय्यकः (Ruyyaka) एकः संस्कृतस्य आलङ्कारिकः विद्यते । एष: अलङ्कारसर्वस्वम् इति ग्रन्थं लिखितवान् । एषः काश्मीरप्रदेशीयः । राजानतिलकस्य पुत्रः एषः । रुय्यकेन...
  • प्राप्तमहिमा महिमाऽऽदृतः।। इति कथनेन । ग्रन्थस्यैतस्य हि टीकाकृद् राजानको रुय्यकः । स हि श्रीकण्ठचरितप्रणेतुः मङ्खस्य गुरुः । तेन हि तस्य स्थितिकालो...
  • दशरूपकावलोके, भोजः (१०८० वै०) सरस्वतीकण्ठाभरणे, क्षेमेन्द्रः (१११० वै०), रुय्यकः (१११० वै०) बहुशः उद्धरन्ति। बाणकविः वात्स्यायनमहर्षेः वंशे जातः । चित्रभानुः...
  • सम्बन्धोऽस्ति तथापि तासु रचनायाः बाह्यरूपोपर्येवाधिकाग्रहो दत्तो वर्त्तते । रुय्यकः भेदम् एनम् अधिकस्पष्टतया प्रदर्शितवान्। आचार्यराजशेखरेण त्वित्थुमत्र निर्दिष्टम्...
  • साहित्यस्य सर्वाङ्गानि समीचीनतया वर्णयामासुः प्रतिपादयामासुश्च । रुय्यकः अप्पयदीक्षितः अन्ये च कतिपये अलङ्कारेष्वेव रुचि दर्शयामासुः...
  • सहृदयलीला रुय्यकः १९३७ श्रीराजानकरुय्यकप्रणीता सहृदयलीला। श्रीमतामुत्कर्षपरिज्ञानाद्वैदग्ध्येन सहृदयत्वान्नागरिकतासिद्धिः ॥ युवत्यादीनामुत्कर्षो देहे

🔥 Trending searches on Wiki संस्कृतम्:

१०१७७८५०१०९२१६४५१२२१८३६५०६९२९२९०९८५२२१८८८१३३३१३८१७५९३२९३४०१४७१९३४९८५७८२२९१३३४१६७९३६१६८७११८३१५६८१३७०४८६२३७०११५६११२७३१३०१४५३१३०६७१३८९५३१३६७८१०५२२१६४०७४१५८७१७२२७६९११३७६७३३९२७३३१४७७६०२६४१७०७७०२१४८९८६१५२६१४८५१५२०१४३२६५९५८३१४६८८७५१३२११७६३२२३४९३५६८८५१३५८४७६९२🡆 More