रुय्यकः

रुय्यकः (Ruyyaka) एकः संस्कृतस्य आलङ्कारिकः विद्यते । एष: अलङ्कारसर्वस्वम् इति ग्रन्थं लिखितवान् । एषः काश्मीरप्रदेशीयः । राजानतिलकस्य पुत्रः एषः । रुय्यकेन रचिताः ग्रन्थाः

  1. अलङ्कारसर्वस्वः
  2. अलङ्कारानुसारिणी
  3. नाटकमीमांसा
  4. व्यक्तिविवेकविचारः
  5. श्रीकण्ठस्तवः
  6. सहृदयलीला
  7. साहित्यमीमांसा
  8. हर्षचरितवार्तिकम्
  9. काव्यप्राकशसंकेतः
  10. अलङ्कारमञ्जरी
  11. अलङ्कारवार्तिकम्

सम्बद्धाः लेखाः

Tags:

अलङ्कारसर्वस्वम्

🔥 Trending searches on Wiki संस्कृतम्:

कांसाई अन्तर्राष्ट्रीय विमानस्थानक७ मईचेन्नैनर्मदानदी१२५२नैषधीयचरितम्कजाखस्थानम्उत्तररामचरितम्संस्कृतस्य प्रयोजनम्८०७१५७८बोलोन्यास्पेन्२३ मार्चवाङ्मे मनसि प्रतिष्ठितासुकरातपरावर्तनम् (भौतविज्ञानम्)मुख्यपृष्ठम्मेजर ध्यानचन्दबुस्तो अर्सिज़ियो१६५एलालावा१८७६रास्या१९०७ताण्ड्यब्राह्मणजेनोवा४०७चक्रवातःश्रीधर भास्कर वर्णेकरस्वास्थ्यम्विक्टोरिया१५१४इङ्ग्लेण्ड्सरस्वतीनदीएलेन ट्यूरिंगयुद्धपुरस्काराःयोगदर्शनस्य इतिहासःगुग्लिमो मार्कोनीक्रिकेट्-क्रीडाहङ्गरीनव रसाःश्रीमद्भागवतमहापुराणम्हाडजोर्नी शल्यचिकित्सावायु परिवहन७९१७ जुलाईनाट्यशास्त्रम् (ग्रन्थः)आयुर्वेदःसाहित्यदर्पणःनक्षत्रम्प्रजातन्त्रम्भारतस्य स्वातन्त्र्यसङ्ग्रामःएरण्डतैलम्जून २८मुद्राराक्षसम्चाडवेस्‍ट वर्जिनियाहन्क्युवक्रोक्तिसम्प्रदायःशिशुपालवधम्वेल्लेत्रीदिसम्बर ९🡆 More