महावीरः जन्म, परिवारश्च

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for महावीरः
     साक्षात् अधः गच्छतु  महावीरः ( ( शृणु) /ˈməhɑːviːrəhə/) (हिन्दी: महावीर,आङ्ग्ल: Mahavir) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु अन्तिमः तीर्थङ्करः अस्ति...
  • Thumbnail for पार्श्वनाथः
    चातुर्याम-धर्मस्य निरूपकः आसीत् । ततः परं चतुर्विंशतितमः तीर्थङ्करः भगवान् महावीरः पञ्चमहाव्रतधर्मस्य व्याख्यां चकार । अतः भगवतः पार्श्वनाथस्य धर्मः चातुर्याम-धर्मः...
  • Thumbnail for ब्रह्मगुप्तः
    शून्यस्य उपयोगः बिन्दुना भवति स्म । अतः शून्यस्य आर्यभट्टादपि ब्रह्मगुप्तः, महावीरः, भास्काराचार्यश्च मुखरः आसीत् ।। शून्यस्य नियमरचना ब्रह्मगुप्तस्य महत्वपूर्णं...
  • शङ्करस्य शताधिकानि पुण्यस्थलानि सन्ति । दत्तात्रेयः, गोरक्षनाथः, बुद्धः, महावीरः अपि अस्यां भूमौ अभूवन् । अतः सर्वेषां दर्शनाय रामदासः सङ्कल्पम् अकरोत्...

🔥 Trending searches on Wiki संस्कृतम्:

संन्यासाश्रमःपानामाअनुबन्धचतुष्टयम्भास्कराचार्यःपञ्जाबराज्यम्पुराणलक्षणम्एवमुक्त्वा हृषीकेशं...अफगानिस्थानम्१५६५१४९६संस्कृतम्न्यायदर्शनम्१५०सूरा अल-अस्रटाउन्सविल२३२वेदकालः६००खगोलशास्त्रम्महाकाव्यम्कर्मण्येवाधिकारस्ते...अव्यक्तोऽयमचिन्त्योऽयम्...अग्निपुराणम्विकिपीडियावसिष्ठःईश्वरःपुरुषः (वेदाः)भक्तियोगःअशोकःक्रिकेट्-क्रीडाअथ चित्तं समाधातुं...१५३०समः शत्रौ च मित्रे च...मृच्छकटिकम्जपान्वेदव्यासःवर्षःमन्त्रःनासिकामाषःवेदःबुल्गारियास्पेन्अयोध्याकुलआन्द्झेइ दुदाभारतीयप्रौद्यौगिकसंस्थानम्सुन्दरकाण्डम्सूर्यःमकरराशिःसंस्कृतविकिपीडियाक्रोएशियातत्त्वज्ञानम्३ फरवरीभारविःपार्वतीवायुमालिन्यम्इण्डोनेशियाभगीरथःव्याघ्रः११५९१०८५१०९७नेताजी सुभाषचन्द्र बोससिक्किमराज्यम्त्वमेव माता च पिता त्वमेव इतिमहाभाष्यम्निरुक्तबेल्जियम्योगदर्शनस्य इतिहासःमलागाबीजिङ्ग्कदलीफलम्मनुस्मृतिःकाली🡆 More