मदनकेतुचरितम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "मदनकेतुचरितम्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • रामपाणिवादेन विरचितं प्रहसनं भवति मदनकेतुचरितम् । अस्मिन् द्वौ अङ्कौ स्तः । ११६ श्लोकाः सन्ति । लङ्कायाः राजा भवति मदनकेतुः । सः कलिङ्गराज्यं जित्वा कनिष्ठं...
  • रूपकाणि अनेन लिखितानि । १. चन्द्रिका नाम वीथी २. लीलावती नाम वीथी ३.मदनकेतुचरितम् नाम प्रहसनम् ४. सीताराघवं नाम नाटकं च । एतानि काव्यान्यपि अनेन लिखितानि...
  • 1 आश्चर्यचूडामणिः 2 कमलिनीराजहंसम् 3 कमलिनीकलहंसम् 4 मदनकेतुचरितम् 5 चन्द्रिका 6 लीलावती 7 सुभद्राधनञ्जयम् 8 तपतीसंवरणम् 9 सीताराघवम् 10प्रद्युम्नाभ्युदयम्...

🔥 Trending searches on Wiki संस्कृतम्:

विश्वपरम्परास्थानानिसामाजिकमाध्यमानिआमलकःशाङ्ख्यायनब्राह्मणम्५४०अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यासिंहासनद्वात्रिंशिकामत्स्यावतारःयोगःविलियम ३ (इंगलैंड)मोक्षसंन्यासयोगःअमरावती (आन्ध्रप्रदेशः)तालःकर्मण्येवाधिकारस्ते...रत्नाकरःलातूरकोटा मंडलकामसूत्रम्खो खो क्रीडाअप्रैल १४साम्यवादःअलाबु११७९चार्वाकदर्शनम्कृष्णःसरस्वतीकण्ठाभरणम् (ग्रन्थः)चोळाःअक्षौहिणीआस्ट्रेलियालन्डन्१८३८व्याकरणग्रन्थाःसंयुक्तराज्यानिसाङ्ख्यम्शिशुपालवधम्तबला (वाद्यम्)१२३तेलङ्गाणाराज्यम्जया किशोरीसोहराब पिरोजशाह गोदरेजपद्मपुराणम्श्वासरोगःजीवविकासवादःनाट्यशास्त्रम् (ग्रन्थः)अभिनवगुप्तःविकिः११८०उत्तरमेसिडोनियादिण्डुगलमण्डलम्व्यामिश्रेणेव वाक्येन...चित्रा (नक्षत्रम्)उपनिषद्ब्राह्मणम्राजा राममोहन रायस्पेन्गुणकलिरागःदश अवताराः2.8 दुःखानुशयी द्वेषःऐतरेयोपनिषत्स्वच्छभारताभियानम्जैनतीर्थङ्कराःमङ्गोलियाअत्र शूरा महेष्वासा...मधेपुराअव्ययम्पादकन्दुकक्रीडासिंहपुरम्प्या१४८३🡆 More