भाषाविज्ञानम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "भाषाविज्ञानम्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • भाषाविज्ञानं केवल साहित्यसम्पत्तिसमृद्धायाः एव भाषायाः अध्ययनं नहि करोति अपितु साहित्यिकसम्पत्तिविरहितायाः अपि भाषायाः वैज्ञानिकमध्ययनं करोति । भाषाविज्ञानस्य...
  • व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘भाषाविज्ञानम्' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं...
  • व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘भाषाविज्ञानम्' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं...
  • आगामिप्रकरणे पाणिनीयाष्टाध्याय्यामुल्लिखितानामाचयाणां विषये किचिदुच्यते । भाषाविज्ञानम् साहित्यकारः ज्योतिषविदः नैय्यायिकाः ६।४।७ ३४।६२ भाषावृत्तौ ४।१।१० ४।४।१४३...
  • Thumbnail for भाषाकुटुम्बः
    भाषाकुटुम्बः (वर्गः भाषाविज्ञानम्)
    भाषाकुटुम्बः अथवा भाषापरिवारः संबंधितानां भाषाणाम् कश्चन समूहः वर्तते याः कस्याश्चित् आद्यभाषया जन्यन्ते । एतेन कारणेनैव सा आद्यभाषा तस्य भाषापरिवारस्य...
  • परावाक् (वर्गः भाषाविज्ञानम्)
    सेयं परावाक् स्वरुपज्योतिरुपा संविद्रुपा स्वप्रकाशेति महाभारते लिखितमस्ति । मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्मरुपा स्पन्दशून्या बिन्दुरुपिणी...
  • मध्यमावाक् (वर्गः भाषाविज्ञानम्)
    मध्ये मा बुध्दिर्यस्याः सा मध्यमा । बाह्यान्तः करणादयात्मिका हिरण्यगर्भरुपिणी बिन्दुतत्त्वमयी सेति पद्मपादाचार्येण् उक्तमस्ति । अन्तः संकल्प्यमाना क्रमवती...
  • Thumbnail for वैखरी
    वैखरी (वर्गः भाषाविज्ञानम्)
    विखरः, शरीरं, तत्र भवा तत्पर्यन्तचेष्टासंपादिकेति वैखरी इति अभिनवगुप्तेनोक्तमस्ति । वक्तृभिः विशिष्टायां खरावस्थायां स्पष्टरुपायां भव वैखरीति वादिदेवसूरिणा...
  • Thumbnail for पश्यन्तीवाक्
    पश्यन्तीवाक् (वर्गः भाषाविज्ञानम्)
    पश्यति सर्वं प्रपंचं स्वस्मिन् या सा पश्यन्ती । अथवा परया दृश्यते या सा पश्यन्ती । यतो हि पश्यन्तीवाक् समस्तप्रपंचस्य मूलम् , एवं च परावाचः प्रथमविवर्त्तः...
  • वाक्तत्त्वम् (वर्गः भाषाविज्ञानम्)
    व्याकरणशास्त्रे ग्रन्थेकारैः वाक्तत्त्वविषये महती चर्चा कृता । अस्याः वाचः मौलिकचिन्तनमत्र शास्त्रे दृश्यते । पाणिनि- पतञ्जलिप्रभृतिभिः वैयाकरणैः परोक्षरुपेण...

🔥 Trending searches on Wiki संस्कृतम्:

अन्नप्राशनसंस्कारःगोवाराज्यम्श्येनःसुकर्णोआर्मीनियानैषधीयचरितम्ऐतरेयोपनिषत्१ जुलाईकर्णवेधसंस्कारःनोकियाकोलोराडो स्प्रिंग्स्२०१२इन्डियम्पञ्चतन्त्रम्सोनिया गान्धीकारकचतुर्थीयवनदेशः१४६८झांसी लक्ष्मीबाईक्रीडाशार्दूलविक्रीडितच्छन्दःटेक्सास्वाचस्पत्यम्कतारइम्फालदमण दीव चयवाग्रजःमोहम्मद रफीहीरोफिलस्धर्मशास्त्रप्रविभागःलिक्टनस्टैननिरुक्त३१ मार्चप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)माओ त्से-तुंगशाका जूलूअरबीभाषासंस्कृतसाहित्यशास्त्रम्आख्यानसाहित्यम्भूटानवटवृक्षःहितोपदेशःविविधसंस्थानां ध्येयवाक्यानिधर्मशास्त्रम्जनवरी २२यास्कभूमिकाभीष्मपर्वपोलोनियम७१२राहुल गान्धीपादकन्दुकक्रीडाएइड्स्इङ्ग्लेण्ड्अष्टाङ्गयोगःमोलिब्डेनमदैवतकाण्डम्३१ दिसम्बरपुराणम्गयानाकामःमहाकाव्यम्लखनौअर्थशास्त्रम् (शास्त्रम्)विकिपीडियालेतुवाG20छन्दोमञ्जरीवास्तुशास्त्रम्🡆 More