पर्वताः बृहत्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for भरद्वाजमहर्षिः
    इन्द्रः भरद्वाजम् आत्मना सह किञ्चिद्दूरं नीतवान् । दूरे उन्नताः त्रयः पर्वताः द्दश्यन्ते स्म । इन्द्रः भरद्वाजस्य अञ्जल्यां मुष्टित्रयपरिमिताः सिकताः...
  • Thumbnail for कोलोराडो
    पूर्व दिशि नेब्रास्का राज्यानि स्थितानि सन्ति। कोलोराडोप्रदेशे अनेके पर्वताः, वनानि, नद्यः च सन्ति। राज्यपालः डेमोक्राट् पक्षस्य जान् हिकेन्लूपर्। राज्यस्य...
  • Thumbnail for पश्चिमघट्टाः
    पश्चिमघट्टाः (वर्गः कर्णाटकस्य पर्वताः)
    चेम्ब्र (११०० मी.), वेल्लरिमरः (१२०० मी.) बाणासुरः (२०५३ मी.) दोड्डाबेट्टा, (बृहत् गिरिः) (२६२३ मी.) आनैमुडिः (२६९५ मी.) एवं महेन्द्रगिरिः च। हिमालयस्य दक्षिणे...
  • Thumbnail for पृथ्वी
    वलितपर्वतशृङ्खला अस्ति । उत्तर अमेरिका-महाद्वीपे अप्लेशियन् पर्वताः, रूस-देशे यूराल् पर्वताः सन्ति । ते पर्वताः वृत्ताकाराः सन्ति । तेषाम् उच्चता न्यूना वर्तते ।...
  • Thumbnail for चन्द्रः
    बाह्य परिधौ दरीदृश्यन्ते । भूफलकस्य चलनात् अत्र यथा पर्वताः निर्मिताः तथा चन्द्रस्य एते पर्वताः निर्मिताः न सन्ति । चन्द्रस्य उपरि सर्वत्र एते सङ्घट्टनेन...
  • Thumbnail for स्विट्झर्ल्याण्ड्
    आल्फस्. मध्ये स्विस् पीठभूमिः अथवा ‘मध्यभूमिः । उत्तरे ज्यूरा पर्वताः च आल्फस् पर्वताः राष्ट्रस्य ६०% विस्तीर्णम् अवाप्य राष्ट्रस्य दक्षिणार्धपर्यन्तं...
  • Thumbnail for तमिळनाडुराज्यम्
    हैन्दवदेवालयानां, द्रविडसंस्कारस्य च उत्पत्तिस्थानं भवति । एतस्मिन् स्थाने पर्वताः,सुन्दरसमुद्र्तीराः, बहुमतानाम् देवालयाः , ८ युनेस्को स्थलानि(वर्ल्ड् हेरिटेज्...
  • आचरन्ति । साधारणतः अस्मान् परितः प्राणिपक्षिणः कृमिकीटाः, वृक्षाः नद्यः पर्वताः सरोवराः ये भवन्तेते सर्वे सर्वोणि परिसरशब्देन स्वीकृताः भवन्ति । अथापि...
  • Thumbnail for कर्णाटकराज्यम्
    तालवाडिपर्वतः मेदिनिपर्वतः कुटचाद्रिः भैरवेश्वरशिखरम् इत्यादयः कर्णाटकराज्यस्य पर्वताः सन्ति । वनस्पतिजन्तुः च कर्नाटकदेशे विविधाः वन्यजीवाः सन्ति । एतेषु वनेषु...
  • Thumbnail for महाराष्ट्रराज्यम्
    ५ किलोमीटर्मितम् उन्नतं वर्तते । इदं नगरं परितः सघनानि वनानि, उन्नताः पर्वताः च स्थिताः सन्ति । तुगलक-वंशस्य राज्ञां शासनकाले कर्नाला-नगरं कोङ्कण-मण्डलस्य...

🔥 Trending searches on Wiki संस्कृतम्:

भूटानअक्तूबर ११मालतीअध्यापकःपानामाउपपदचतुर्थी२०१२कैवल्यपादःनाट्यशास्त्रम्कोस्टा रीकाशर्करारवीन्द्रनाथ ठाकुरद्वापरयुगम्वासांसि जीर्णानि यथा विहाय...गौःनैघण्टुककाण्डम्ऋग्वेदःसावित्रीबाई फुलेपञ्चमहायज्ञाः१२३०माइक्रोसाफ्ट्भारतीयवायुसेनाअन्त्येष्टिसंस्कारःसागरःचक्रम् (योगशास्त्रम्)दशरूपकम्धात्रीमार्टिन स्कोर्सेसेबार्बाडोसपश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्युद्धम्निरुक्तनाटकपरिभाषारूसीभाषाक्रिकेट्-क्रीडारुय्यकः८९४७ नवम्बरवेल्लूरुमण्डलम्नेपालदेशःरमा चौधुरीअण्णा हजारेईरानआश्रमव्यवस्थाआर्यभटःकबड्डिक्रीडानागेशभट्टःआजाद हिन्द फौज्चीनदेशःवाग्देवीइन्डियम्शिरोवेदनासंस्काराःसार्वभौमसंस्कृतप्रचारसंस्थानम्१०१गूगल् अर्त्वनस्पतिविज्ञानम्सुकर्णोसुभद्रा कुमारी चौहानसनकादयःकलियुगम्रूपकसाहित्यम्कवकम्सुवर्णम्१०५६खानिजःआगस्टस कैसरमयूरःकार्बोनयज्ञःसिन्धूनदी१८ अगस्तभारतस्य राष्ट्रध्वजःक्रिकेट्क्रीडानियमाः🡆 More