नाट्यशास्त्र

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "नाट्यशास्त्र" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • नाट्यशास्त्रम् इति एकः प्राचीनग्रन्थः द्विसहस्रवर्षेभ्यः पूर्वमेव भरताचार्येण कृतः अस्ति । तस्मिन् ग्रन्थे सः नाट्यस्वरूपं नाटकलक्षणं च सम्यक् उक्तवान्...
  • प्रतिबिम्बरूपः भवति । (त्रैलोकस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम्, नाट्यशास्त्र, 1/104, भरत।) नाट्यम् अशक्तानाम् हृदयेषु बलं प्रयच्छति, शूराणां हृदयं...
  • प्रयोगो भवति। महाकविकालिदासेन । मालविकाग्निमित्रे कथितम्–प्रयोगप्रधानं हि नाट्यशास्त्र-रूपक-प्रयोगप्रधाना कला भवति । सर्वधर्मान् परित्यज्य सर्वकर्माणि विहाय...
  • Thumbnail for नव रसाः
    शृंङ्गाराद्धास्यः, रौद्रात्करुणः, वीरादद्भुतः, बीभत्साद्भायानकश्चोत्पद्यते इति नाट्यशास्त्र- श्रृङ्गारतिलकादिषु प्रतिपादितम् । एषु रसेषु महाकाव्ये श्रृङ्गारवीरयो...

🔥 Trending searches on Wiki संस्कृतम्:

मृच्छकटिकम्रेनियमदक्षिणध्रुवीयमहासागरःसूत्रम्आश्रमव्यवस्थावायुमालिन्यम्मालतीमाधवम्यो न हृष्यति न द्वेष्टि...अभ्यासेऽप्यसमर्थोऽसि...कृष्णभूगोलम्रामःकौसल्यापुराणलक्षणम्चाणक्यःविज्ञानम्काव्यम्अक्षौहिणीअर्जुनःमहाभारतम्मलागाकथावस्तु१४९३ईश्वरः सर्वभूतानां...मलयाळम्ओ मै फ़्रेन्ड् (चलच्चित्रम्)विराट् कोहलीस्वच्छभारताभियानम्संस्कृतवाङ्मयम्धर्मशास्त्रम्युद्धकाण्डम्डेनिस रिचीवराहमिहिरःपार्थ नैवेह नामुत्र...योगःसंन्यासाश्रमःहिन्दुधर्मःशशि तरूर्महाभाष्यम्सुन्दरकाण्डम्व्याकरणम्८५३कदलीफलम्मय्येव मन आधत्स्व...उत्तराखण्डराज्यम्३ फरवरीनारिकेलम्अथर्ववेदः१७७३सूरा अल-नास१०९७ज्योतिषम्अभिज्ञानशाकुन्तलम्हिन्दुदेवताःनागार्जुनःचक्रवातःस्थितप्रज्ञस्य का भाषा...राजस्थानम्अरुणा आसफ अलिद्विचक्रिकाप्यान्यायःस्पेन्नीरज चोपडावेदःकोलकातादेवनागरीसरस्वतीकण्ठाभरणविद्यापीठम्३६०न जायते म्रियते वा कदाचित्...उपनिषदःविक्रमोर्वशीयम्हर्षचरितम्जयप्रकाश नारायणवर्णाश्रमव्यवस्था🡆 More