न चैतद्विद्मः कतरन्नो गरीयो... अर्थः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for न चैतद्विद्मः कतरन्नो गरीयो...
     साक्षात् अधः गच्छतु  चैतद्विद्मः कतरन्नो गरीयो ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः युद्धात् उपरामस्य निर्णयं प्रति सन्दिग्धः भवति । अस्याध्यायस्य द्वितीये...
  • Thumbnail for सांख्ययोगः
    ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्...
  • Thumbnail for न जायते म्रियते वा कदाचित्...
    अत्र 'हन्ति' इत्यस्य क्रियापदस्य अर्थः पुनरुक्तिदोषाद् रक्षयितुं विपरीतपरिणामः इति स्वीकर्तव्यः । एवम् आत्मा स्वरूपं परिवर्तयति इत्यर्थः भवति । एतस्मिन्...
  • Thumbnail for यावानर्थ उदपाने...
    यावानर्थ उदपाने... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    किमपि प्रयोजनम् एव भवति इति । यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥ यावान्, अर्थः, उदपाने, सर्वतः, सम्प्लुतोदके...
  • Thumbnail for न त्वेवाहं जातु नासं...
    आसम्, , त्वम्, , इमे, जनाधिपाः । , च, एव, , भविष्यामः, सर्वे, वयम् , अतः, परम् ॥ अहं जातु आसम्, तु एव त्वम् (आसीः), इमे जनाधिपाः (आसन्), अतः...
  • Thumbnail for यं हि न व्यथयन्त्येते...
    (पदार्थाः) व्यथयन्ति, सः तु अमरः भवति इति। यं हि व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ यम्, हि, , व्यथयन्ति...
  • Thumbnail for बुद्धियुक्तो जहातीह...
    बुद्धियुक्तो जहातीह... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    अत्र भगवान् योगस्य परिभाषां कथयति, अपि तु योगस्य महत्त्वं दर्शयति । यदि एतस्मात् पदात् 'कर्मणि कुशलता एव योगः अस्ति' इति अर्थः स्वीक्रियते, तर्हि दोषः भवष्यति...
  • Thumbnail for यामिमां पुष्पितां वाचं…
    यामिमां पुष्पितां वाचं… (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    अग्रिमेण श्लोकेन सह अस्ति, अतः कामात्मानः स्वर्गपरा… इत्यस्मिन् श्लोके अर्थः अस्ति । यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति...
  • Thumbnail for कर्मजं बुद्धियुक्ता हि...
    कर्मजं बुद्धियुक्ता हि... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    स्वाभाविकी एव । अत्र 'पद' इत्यस्य शब्दस्य अर्थः "यः साधनीयः, इच्छनीयः च अस्ति" इति । ध्वनिरेव 'शब्दः' इति । 'पद' इत्यस्य शब्दस्य 'शब्द' इत्यर्थः अपि...
  • Thumbnail for नहि प्रपश्यामि ममापनुद्याद्...
     साक्षात् अधः गच्छतु  हि प्रपश्यामि मापनुद्यात् ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः युद्धोपरामनिर्णयस्य स्पष्टनिरूपणं करोति । पूर्वस्मिन् श्लोके अर्जुनः...
  • Thumbnail for य एनं वेत्ति हन्तारं...
    य एनं वेत्ति हन्तारं... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    'हन्' इत्यस्य धातोः कर्म आत्मा अस्ति, तथापि तस्य अर्थः शरीरात् आत्मनः वियोगः इत्येव (आत्मनः नाशो ) । 'सर्वेषां प्राणिनां हिंसायाः त्यागं कुर्यासुः'...
  • Thumbnail for क्लैब्यं मा स्म गमः पार्थ...
    क्लैब्यं मा स्म गमः पार्थ... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    'क्षुद्रहृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ' - 'क्षुद्रम्' इत्यस्य पदस्य द्विधा अर्थः भवति । प्रथमं तु हृदयदौर्बल्यं त्वं तुच्छीकरिष्यति । अर्थात् तत् हृदयदौर्बल्यं...
  • Thumbnail for देही नित्यमवध्योऽयं...
    देही नित्यमवध्योऽयं... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    हत्या करणीया' एतादृशः अर्थः देहिनः विषये नास्ति । प्रत्युत एतस्य देहिनः वधं कोऽपि कर्तुं प्रभवति इति अर्थोऽस्ति । 'तस्मात्सर्वाणि भूतानि त्वं शोचितुमर्हसि'...
  • Thumbnail for यततो ह्यपि कौन्तेय...
    यततो ह्यपि कौन्तेय... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    अस्य अर्थः अस्ति यत्, यावत् पर्यन्तं बुद्धिः परमात्मनि पूर्णतया प्रतिष्ठिता भवति, तावता साधनपरायणस्य धीमतः विवेकिपुरुषस्यापि इन्द्रियाणि तस्य वशे भवन्ति...
  • Thumbnail for सुखदुःखे समे कृत्वा...
    सुखदुःखे समे कृत्वा... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    । 'नैवं पापमवाप्स्यसि' – अत्र 'पाप' इत्यस्य शब्दस्य पापं, पुण्यं च इति अर्थः स्वीकरतव्यः । तयोः फलम् अस्ति क्रमेण स्वर्गः, नरकश्च । उभयत्र मनुष्यः कल्याणाद्...
  • Thumbnail for नेहाभिक्रमनाशोऽस्ति...
    नेहाभिक्रमनाशोऽस्ति... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    अयम् अर्थः पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। (गीता 6।40) इति उत्तरत्र प्रपञ्चयिष्यते। अन्यानि हि लौकिकानिवैदिकानि च साधनानि विच्छिन्नानि हि फलप्रसवाय...
  • Thumbnail for यदा संहरते चायं...
    यदा संहरते चायं... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    इन्द्रियाणि विच्छिनत्ति, तदा तस्य बुद्धिः प्रतिष्ठिता भवति । एतस्य वाक्यस्य अर्थः पूर्वमपि उक्तः अस्ति । ततः अर्वाचीनदशा प्रोच्यते - यदा इन्द्रियाणि  इन्द्रियार्थान्...
  • Thumbnail for अविनाशि तु तद्विद्धि...
    अविनाशि तु तद्विद्धि... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    सर्वमिदं ततम्' – एतस्य पदस्य गीतायां वारत्रयम् उपयोगः अस्ति । अत्र उच्यमानः अर्थः शरीरिणे अस्ति । उक्तं चात्र शरीरिणा सम्पूर्णः संसारः व्याप्तः इति । एतद्...
  • Thumbnail for यदा ते मोहकलिलं...
    यदा ते मोहकलिलं... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    'श्रोतव्यस्य' इत्येतयोः शब्दयोः प्रयोगः कृतः । अत्र 'श्रु' धातुना सह 'ज्ञा' धातोः अर्थः अपि ग्रहणीयः । यतो हि साधकेन ये विषयाः श्रुताः, श्रोष्यन्ते च, तेषां विषयाणां...
  • Thumbnail for दुःखेष्वनुद्विग्नमनाः...
    दुःखेष्वनुद्विग्नमनाः... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    'मुनि' इत्यस्य शब्दस्य उपयोगं करोति । परन्तु वस्तुतः 'मुनि' इत्यस्य शब्दस्य अर्थः केवलं वाण्याम् एव अवलम्बितः नास्ति । अतः भगवान् अग्रे 'मौन' इत्यस्य शब्दस्य...
  • सदन्यस्यादनहेतुः इह तदुभयमपि विपरीतमिति भावः। चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

क्संस्कृतसाहित्येतिहासःप्लावनम्सावित्रीबाई फुलेमेघदूतम्आन्ध्रप्रदेशराज्यम्इस्रेलभौतिकी तुलाट्मास्कोनगरम्बहूनि मे व्यतीतानि...नास्ति बुद्धिरयुक्तस्य...१ फरवरीगद्यकाव्यम्शाब्दबोधःनव रसाः३०८मिनेसोटानरेन्द्र सिंह नेगीशुक्लरास्याकिरातार्जुनीयम्रजनीशः१२३०अण्टीग्वासलमान खानवात्स्यायनःसुहृन्मित्रार्युदासीनम्...काव्यमीमांसाअन्ताराष्ट्रियः व्यापारःरूपकालङ्कारःयवःभारतेश्वरः पृथ्वीराजःकारगिलयुद्धम्१२३८पक्षिणःगाण्डीवं स्रंसते हस्तात्...चित्हरिद्रासर्पगन्धःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानेपोलियन बोनापार्टअश्वघोषः२१ जनवरीप्तत्त्वज्ञानम्कराचीक्रीडाइण्डोनेशियाज्ञानकर्मसंन्यासयोगः१३१५ईरानभगवद्गीता१९ जूनसिलवासाटेबल्-टेनिस्-क्रीडामोहम्मद रफीविकिःदुष्यन्तःत्रपुधान्यानिनडियादबौद्धधर्मःसागरः२०१०स्वास्थ्यम्दर्शन् रङ्गनाथन्वीर बन्दा वैरागीभारतस्य अर्थव्यवस्था२२ जनवरी🡆 More