तिन्त्रिणी बाह्यसम्पर्कतन्तुः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for तिन्त्रिणी
    उच्यते । एषा तिन्त्रिणी आङ्ग्लभाषायां Tamarind इति उच्यते । अस्याः तिन्त्रिण्याः वैज्ञानिकं नाम अस्ति Tamarindus indica इति । एषा तिन्त्रिणी प्रायः समग्रे...
  • Thumbnail for चित्तूरुमण्डलम्
    अस्मिन् मण्डले परस्परसम्मेलनं कृतवन्तः “ पटास्कर्” नियम परिधिं निधाय । तिन्त्रिणी, रक्तचन्दनं, नाधु, वनौषधीनां च स्रोतः इदं मण्डलम् । स्वर्णमूलं, सुधाशिलाः...
  • ब्रीहिः, कन्दमूलं. स्तम्भालुकं, पूतिका, पक्वरम्भाफलम् । अम्लं यथा –दधि, तिन्त्रिणी । उपयोगिखाद्यानि –अङ्कुरितबीजं हरीतशाकनिर्मितं व्यञ्जनं ,गोधूमरोटिका,...
  • Thumbnail for कृष्णगिरिमण्डलम्
    अत्यधिकप्रमाणस्य कृषिः कृष्णगिरौ एव भवति (४०%) । तण्डुलः, कदली, इक्षुखण्डः, कार्पासः,तिन्त्रिणी, नारिकेलः, कलायः, शाकाः, पुष्पाणि च अपराणि प्रमुखसस्यानि । तमिऴ्नाडु...

🔥 Trending searches on Wiki संस्कृतम्:

१२७८हितोपदेशः१८८६धर्मशास्त्रप्रविभागःचम्पूरामायणम्स्वप्नवासवदत्तम्भामहःनाट्यशास्त्रम् (ग्रन्थः)कोलकातावर्णाश्रमव्यवस्थाकन्दुकक्रीडा२६ मार्चहुआंग हे नदीश्रीहर्षः९८नीलःसभापर्वसिलवासावेदाविनाशिनं नित्यं...पुराणम्अमृतलतागन्धद्रव्याणिगूगल् अर्त्संस्कृतम्जातस्य हि ध्रुवो मृत्युः...पुर्तगाललकाराः१७८०चतुर्थी८००१६ फरवरीयोगदर्शनस्य इतिहासः१८३७कजाकस्थानवेदाङ्गम्ऋतुसंहारम्लिपयःजनवरी १३दिसम्बर ३अक्षयतृतीयाओसामा बिन् लाडेन्पृष्ठभागःयवनदेशःब्रह्मसूत्रशाङ्करभाष्यम्सूडाननेपालदेशःकुन्तकःआहारःनाट्यशास्त्रपाटणप्रतिभा राय्रोड ऐलैंडकलिङ्गद्वीपःजया किशोरीयावत् तावत्पीठम्तन्वीवियतनामीभाषाभूमिरापोऽनलो वायुः...बोम्मनहळ्ळीविधानसभाक्षेत्रम्२२ नवम्बरनारिकेलम्जम्बुद्वीपः७७७दशकुमारचरितम्७३६११७७हठयोगःसम्प्रदानकारकम्विष्णुपुराणम्🡆 More