जलम् वायुमण्डले

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for जलम्
    गच्छतु  जलम् ( ( शृणु) /ˈdʒələm/) (हिन्दी: जल, आङ्ग्ल: Water) एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते...
  • Thumbnail for प्रभासंयोगः
    उत्पादयति। अतः एव पर्णम् पादपस्य पाकशाला इति कथ्यते। एषा प्रक्रिया एव वायुमण्डले प्राणवायोः निर्माणस्य कारणं तथा पृथिव्याम् अन्यजैविकप्रक्रमाय ऊर्जायाः...
  • Thumbnail for पृथ्वी
    ऑक्सीजन, नाइट्रोजन, कार्बन डाइऑक्साइड् इत्यादयः वायवः वायुमण्डले भवन्ति । पृथिव्याः अधिकतमेषु स्थानेषु जलम् अस्ति । तज्जलमण्डलम् इति कथ्यते । हिमः, जलं, जलबाष्पः...
  • Thumbnail for वायुः
    अस्मिन् वायुमण्डले मनुष्याणां जन्तूनां च जीवनाय आवश्यकवायुः ऑक्सीजन् इति प्राप्यते । पादपेभ्यः कार्बन् डाई ऑक्साइड् इति वायुः अपि वायुमण्डले प्राप्यते...
  • कस्यचित् वृक्षस्य अधः विश्रान्तिं कुर्वन्ति स्म। माता कुन्ती पिपासार्दिता जलम् अपृच्छत् । भीमसेनः जलमूलम् अन्विष्य अगच्छत् । कञ्चित् जलशयः प्राप्य तत्र...
  • Thumbnail for कृषिः
    न्यूनम् अधिकं वा भवितुं शक्यते । मृत्तिकायां कार्बनिक-पदार्थानाम् अपघटनेन वायुमण्डले कार्बनडाई ऑक्साईड इत्यस्य वायोः वृद्धिः भवति । अनन्तरम् आर्द्रमृत्तिका...
  • Thumbnail for अपवर्तनम् (भौतविज्ञानम्)
    चित्रे प्रदर्शिताः । (५) अपवर्तनकारणात् तारकाः टिमटिमायमानाः प्रतीयन्ते । वायुमण्डले तापभिन्नतया विभिन्नघनत्वीयस्य वायोर् आवरणानि चलन्ति । अतएव कुतश्चिद् तारकाद्...
  • Thumbnail for प्राकृतिकी आपद्
    काण्डः, चेरनोबिल् नाभिकीय आपदा, सी. एफ्. सी. (क्लोरोफलोरो कार्बन्) वायोः वायुमण्डले निकासः, ध्वनिप्रदूषणं, वायुप्रदुषणं, जलप्रदूषणम् इत्यादीनि मानवनिर्मितानि...

🔥 Trending searches on Wiki संस्कृतम्:

क्षीरम्अव्यक्तोऽयमचिन्त्योऽयम्...रामःहर्षवर्धनःममता बनर्जीसंस्कृतभाषामहत्त्वम्हनुमान बेनीवाल८८६जूनपश्यैतां पाण्डुपुत्राणाम्...विमानयानम्द्विचक्रिकाकालीचार्ल्स २जार्जिया (देशः)ब्रह्मयज्ञःसंस्कृतसाहित्यशास्त्रम्अम्लम्बुल्गारियाकठोपनिषत्त्वमेव माता च पिता त्वमेव इतिमलयाळम्किरातार्जुनीयम्१७६४मत्स्यपुराणम्क्षमा रावविश्वामित्रःभोजपुरी सिनेमावस्तुसेवयोः करः (भारतम्)१८६५अनुसन्धानस्य प्रकाराःमालविकाग्निमित्रम्भरुचमण्डलम्उपपदपञ्चमीहिन्दीजून २४करीना कपूरउदय कुमार धर्मलिङ्गम्११८५पण्डिततारानाथःकाव्यप्रकाशःविक्रमोर्वशीयम्टुनिशिया२०१२१३७२यास्कःशाम्भवीशल्यक्रियासंयुक्ताधिराज्यम्युद्धम्माधवी१८५६गीतगोविन्दम्मिकी माउसवैदिकसाहित्यम्वालीबाल्-क्रीडा५९३डचभाषा७५२रामायणम्काव्यविभागाःइण्डोनेशियासांख्ययोगःभाष्यनिबन्धकाराःविकिमीडियाआग्नेयजम्बुद्वीपःसिलवासानवम्बर १८जडभरतःकालिदासकालिदासः🡆 More