गैर्वाणीविजयम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "गैर्वाणीविजयम्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • एकाङ्कं भवति गैर्वाणीविजयम् । ए. आर्. राजराजवर्मामहोदयः अस्य कर्ता । संस्कृतभाषायाः महत्वस्थापनमेव कवेः लक्ष्यम् । १८९१ तमे संवत्सरे...
  • संस्कृतनाटकं सम्पादितम् । अस्मिन् वर्षे ए. आर्. राजराजवर्मणा विरचितं गैर्वाणीविजयम् इति संस्कृतनाटकं पट्टाम्पिविज्ञानचिन्तामणिमुद्रणशालातः ऐदम्प्राथम्येन...
  • कुलशेखरविजयः 26 कृत्तिकाभाणम् 27 कैवल्यवल्लीपरिणयः 28 कौमुदीसोमम् 29 गैर्वाणीविजयम् 30 चन्द्रिकाकलापीडम् 31 चन्द्रिकाजनमेजयम् 32 चिदंबरनाटतकम् 33 जरासन्धवधः...

🔥 Trending searches on Wiki संस्कृतम्:

साङ्ख्यदर्शनम्जी२०संस्कृतवाङ्मयम्सत्य नाडेलास्वप्नवासवदत्तम्श्वासरोगःबृहदीश्वरदेवालयःद्वितीयविश्वयुद्धम्पक्षिणःमृगशिराकुन्तकःनीरज चोपडापेरम्बलूरुमण्डलम्अङ्गकोरवाटम्त्रिपिटकम् (बौद्धदर्शनम्)लोकसभा१३ दिसम्बरवैशेषिकदर्शनम्मत्त (तालः)८६८नक्षत्रम्१०२२ममैवांशो जीवलोके...सेनेगलकुचःविद्धशालभञ्जिका१५३३पराशरऋषिःतं तथा कृपयाविष्टम्...प्रदूषणम्इहैव तैर्जितः सर्गो...खण्डकाव्यानिसंस्काराःकाव्यदोषाःअन्तर्जालम्वैदिकसाहित्यम्११७१८९७व्याकरणम्धारणास्तोत्ररत्नम्संयुक्तराज्यानिकाशिकामछलीपट्टनम्वेदव्यासःउत्तरप्रदेशराज्यम्अस्थिपञ्जरःअन्नाद्भवन्ति भूतानि...फ्रान्सदेशःवि के गोकाकसायना नेहवालतत्त्वज्ञानम्अद्वैतवेदान्तःअन्नप्राशनसंस्कारः२३२अश्वघोषःब्उशीनरःलिबियाकांसाई अन्तर्राष्ट्रीय विमानस्थानकनासिकाचम्पारणसत्याग्रहःधात्रीऐतरेयोपनिषत्बेल्जियम्केनडाविद्यानाथःबर्लिनस्टार् वार्स् - अ न्यू होप्मई ३०डेनिस रिचीत्वमेव माता च पिता त्वमेव इतितैत्तिरीयोपनिषत्१००🡆 More