१८९१

१८९१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे फ्रान्स्-देशीयः वैद्यः डा अलेक्साण्ड्रे लियोन् नामकः पूर्णतया न वर्धितानां नवजातशिशूनां संरक्षणार्थं "इन्क्युबेटर्" नामकं यन्त्रं संसोधितवान् ।
    अस्मिन् वर्षे युजीन् दुब्बा नामकः हालेण्ड्-देशीयः वैद्यः "जावा" इति प्रदेशे आदिमानवस्य अवशेषान् संसोध्य तम् "होमो एरेक्टस्" इति गणे योजितवान् ।
    अस्मिन् वर्षे एट्टन् तम्पुरान् इत्यनेन विरचितं ओदनवनेश्वरविजयम् इति संस्कृतनाटकं सम्पादितम् ।
    अस्मिन् वर्षे ए. आर्. राजराजवर्मणा विरचितं गैर्वाणीविजयम् इति संस्कृतनाटकं पट्टाम्पिविज्ञानचिन्तामणिमुद्रणशालातः ऐदम्प्राथम्येन सम्पादितम् ।

जन्मानि

    अस्मिन् वर्षे संस्कृतस्य आधुनिकमहाकाव्यरचयितृषु अन्यतमः आचार्यज्ञानसागरः राजस्थानस्य सिकरमण्डलस्थे राणैलीग्रामे जैनवैश्यपरिवारे जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे नवेम्बर्-मासस्य १४ दिनाङ्के ज्ञानस्य अत्यन्तं विरलायाः शाखायाः "अवशिष्टसस्यविज्ञानस्य" (पेलियोबाटनि) (प्राचीनस्य जीवशास्त्रस्य) तज्ञः बीरबल साहनी भारतदेशस्य पञ्जाबप्रान्तस्य "भेरा” (इदानीं सः प्रदेशः पाकिस्तानदेशे अस्ति ।) इति प्रदेशे जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८९१ घटनाः१८९१ अज्ञाततिथीनां घटनाः१८९१ जन्मानि१८९१ निधनानि१८९१ बाह्य-सूत्राणि१८९१ सम्बद्धाः लेखाः१८९१ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

१८१८नरेन्द्र सिंह नेगीजङ्गमदूरभाषयन्त्रम्अभिज्ञानशाकुन्तलम्२६ मईपृथिव्याः इतिहासःजुलाई १२ज्यायसी चेत्कर्मणस्ते...भारतस्य चत्वारि पुण्यधामानिमुण्डकोपनिषत्विराटपर्वरघुवंशम्धर्मसूत्रम्पाण्डुरङ्ग वामन काणेरासायनिक संयोगःअच्छेद्योऽयमदाह्योऽयम्...महावीरःगिओन्अष्टाध्यायीविराट् कोहलीसार्वभौमसंस्कृतप्रचारसंस्थानम्वेणीसंहारम्सत्त्वात्सञ्जायते ज्ञानं...अर्जुनविषादयोगःअकिमेनिड्-साम्राज्यम्मास्कोनगरम्लातूर९९९अथ केन प्रयुक्तोऽयं...वेदःउष्ट्रःमहाराणा प्रतापMain pageओक्‍लाहोमाभारतम्ब्राह्मणःतारणपंथजे साई दीपककोफी अन्नानचातुर्वर्ण्यं मया सृष्टं...२७२भवभूतिःप्रजहाति यदा कामान्...कलिङ्गद्वीपः२१ जनवरीपक्षधरमिश्रःनागार्जुन (धातुविज्ञानी) ६.पश्चिमवङ्गराज्यम्बुद्धियुक्तो जहातीह...विश्वस्वास्थ्यसंस्थारसगङ्गाधरःमीराबाईमई १०दशरथमाँझिःएप्पल्नियमःभासःश्अम्बिकादत्तव्यासःकृष्णजन्माष्टमीशबरस्वामीशब्दःहरिद्राहोल्मियमताराविकिःभट्टनारायणःगरुडपुराणम्५२ शक्तिपीठानिविज्ञानम्ए आर् रहमान्शक्तिभद्रःया निशा सर्वभूतानां...🡆 More