खगोलशास्त्रम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "खगोलशास्त्रम्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • Thumbnail for खगोलशास्त्रम्
    शक्नोति । ऐतिहासिकदृष्ट्या प्रकाशीयखगोलशास्त्रं, यत् दृश्यप्रकाशस्य खगोलशास्त्रम् इति अपि उच्यते, तत् खगोलशास्त्रस्य प्राचीनतमं रूपम् अस्ति । अवलोकनस्य...
  • रसायनविज्ञानम् (Chemistry), भूगर्भशास्त्रम् (Geology), भूविवरणम् (Geography), खगोलशास्त्रम् (Astronomy), सागरशास्त्रम् (Oceanology) इत्यादिनाम्ना पुनः विभक्तं वर्तते।...
  • Thumbnail for अमरेलीमण्डलम्
    वस्तुसङ्ग्रहालयः प्रसिद्धं वीक्षणीयस्थलम् अस्ति यस्मिन् कला, पुरातत्त्वशास्त्रं, खगोलशास्त्रम्, इतिहासः इत्यादिविषयिकी प्रदर्शिनी अस्ति । पनियाला-वन्यजीविधाम, मितियाला-वन्यजीविधाम...
  • Thumbnail for गणितक्षेत्रे भारतीयानां योगदानम्
    दशमांशपद्धतेः अनुगुणम् आसीत् । सिन्धुनागरिकतायाः अपेक्षया प्राचीनं खगोलशास्त्रम् अपि गणितसिद्धान्तान् अवलम्ब्यैव निरूपितम् । अपि च त्रिकोणमित्यादिगणितक्षेत्रीयविकासे...
  • Thumbnail for दौलतसिंह कोठारी
    राष्ट्रियशिक्षायोगे कार्यान्विताः अभूवन् । डॉ. दौलतसिंहस्य रुचिकरः विषयः खगोलशास्त्रम् आसीत् । डॉ. दौलतसिंहः 'आयनीकरण-भारः' इत्यस्य सिद्धान्तम् अन्विष्टवान्...
  • वैदिकसभ्यता सनातनसभ्यता अस्ति। विज्ञानस्य क्षेत्रमपि वैदिकसभ्यतायाः अनेकानि योगदानानि सन्ति। सा भौतिकशास्त्रे, रसायनशास्त्रे, स्थापत्यशास्त्रे इतियादौ...

🔥 Trending searches on Wiki संस्कृतम्:

श्रीहर्षःहिन्दूदेवताःक्रिकेट्-क्रीडाइण्डोनेशियामानवसञ्चारतन्त्रम्छन्दःअम्लम्अडालज वावअपर्याप्तं तदस्माकं...जून १०मार्कण्डेयः१ फरवरीविकिमीडियाहनुमान् चालीसास्विट्झर्ल्याण्ड्चित्कार्बनद्युतिशक्तिःइतालवी भाषारामनवमीमालविकाग्निमित्रम्रोम-नगरम्पुर्तगालीभाषाबाणभट्टःसभापर्वगौतमबुद्धःभगीरथःद्वितीयविश्वयुद्धम्गजः११९डेनमार्कब्रह्मसूत्राणिअण्टार्क्टिका१२५९अधिवर्षम्१०१५अभिनवगुप्तःआस्ट्रिया१०७१दर्शनानिमाताशिरोवेदनावैश्विकस्थितिसूचकपद्धतिःभरुचमण्डलम्व्याकरणम्मगहीभाषा१३९४खो खो क्रीडाममता बनर्जीपुष्पाणिअसहकारान्दोलनम्आङ्ग्लभाषाकोषि अगस्टीन् लूयीत्जार्ज १कुमारसम्भवम्द्विचक्रिकारुद्राष्टकम्नासामिलानोकवकम्पण्डिततारानाथःसमासःसांख्ययोगःदक्षिणभारतहिन्दीप्रचारसभात्रेतायुगम्इराक्ओशीनियादिसम्बरसंस्कृतसाहित्यशास्त्रम्प्रशान्तमनसं ह्येनं...कर्कटराशिः🡆 More