कृष्णयजुर्वेदः सम्बद्धाः लेखाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • कृष्णयजुर्वेदः यजुर्वेदस्य एव उपविभागः। कृष्णयजुर्वेदस्य चतस्रः शाखाः प्राप्यन्ते – तैत्तिरीयशाखा – इयं प्रधानशाखा। अत्र सप्तखण्डाः, ते च खण्डाः अष्टकशब्देन...
  • अन्तिमः षड्विंशतितमाध्यायः प्रवर्ग्यस्य विवरणं ददाति । अत्रैव कात्यायनश्रौतसूत्रस्य समाप्तिर्भवति । पारस्करगृह्यसूत्रम् कृष्णयजुर्वेदः कात्यायनः कल्पः...
  • Thumbnail for उपनिषद्
    ध्यानबिन्दु उ-पनिषत् = कृष्णयजुर्वेदः, योग उपनिषत् ब्रह्मविद्या-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत् योगतत्त्व-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत् आत्मबोध-उपनिषत्...
  • शुक्लयजुर्वेदः (विभागः  सम्बद्धाः लेखाः)
    अमिश्रितरूपतया शुक्लयजुर्वेदः मिश्रितरूपतया च कृष्णयजुर्वेद इति संज्ञा जातेत्यपि प्रसिद्धम्।  यजुर्वेदः कृष्णयजुर्वेदः सायणः संस्कृतम् (११॥११) ( ६३ । १८ )...
  • ऋग्वेदात् समुद्धृताः सन्ति । एते सर्वेऽपि मन्त्राः ऋग्वेदस्य विभिन्नमण्डलेषु समुपलब्धाः भवन्ति ।  तैत्तिरीयसंहिता यजुर्वेदः शुक्लयजुर्वेदः कृष्णयजुर्वेदः...
  • तन्निष्पादकमन्त्रेष्वपि साम्यं वर्तते ।  तैत्तिरीयसंहिता मैत्रायणीसंहिता शुक्लयजुर्वेदः कृष्णयजुर्वेदः महाभाष्यम् ४।३।१०१ श्रोदरेण सम्पादितम् प्रथमसंस्करणम् १९१०ई०...
  • ग्रन्थोऽयमतीव महत्त्वपूर्णोऽस्ति । तैत्तिरीयसंहिता मैत्रायणीसंहिता कठसंहिता कृष्णयजुर्वेदः अहञ्च कापिष्ठलो वाशिष्ठः, निरुक्तटीकायां ४॥४ ( १४॥४ ) Shakhas of the...
  • Thumbnail for यजुर्वेदः
    धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः । स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः । वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये...
  • ग्रन्थोऽयं सर्परात्र-प्रजापतेः सहस्रसंवत्सर-विश्वसृजामयनादीनां संक्षिप्तेन वर्णनेन सह समाप्तो भवति। पारस्करगृह्यसूत्रम् कृष्णयजुर्वेदः कात्यायनः कल्पः...
  • अस्यापक्रमणस्य दूरीकरणाय उपायमपि वर्णितम् अस्ति। कात्यायनश्रौतसूत्रम् कृष्णयजुर्वेदः कात्यायनः कल्पः सम्पूर्णं पारस्करगृह्यसूत्रम् अत्र हरिहरमिथैरबुद्ध्वैव...

🔥 Trending searches on Wiki संस्कृतम्:

तस्य सञ्जनयन् हर्षं...प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्विलियम ३ (इंगलैंड)१०५९कटिःखैबर्पख्तूङ्ख्वाप्रदेशःसाक्रामेन्टोकुमारसम्भवम्१६५न्‍यू मेक्‍सिकोरवीना टंडनसंयुक्ताधिराज्यम्मीमांसादर्शनम्१२७८१७१२बृहदारण्यकोपनिषत्लोट् लकारःसेवील्ल३४१सेनेगलचार्ल्स द गॉल११६४१०४४पेरुअक्षरम्१७७५१४६जग्गी वासुदेव२६०खुदीराम बोसजून ५१३११८१४३७५१३४३७५२संस्कृतम्जार्ज २१३४९टोनी ब्लेयरन्यायदर्शनम्नवम्बर १४१४०७गणितम्अर्थः२४२अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअलङ्कारग्रन्थाःप्देशाः१३६४३३०पुरुषार्थः१७०२२३३काव्यदोषाः१६००४५२राम चरण१४७अथर्वशिरोपनिषत्१३९४बोअ क्वोन्विकिसूक्तिः४४४फ्रान्सदेशः२९६श्रीलङ्का६७२सांख्ययोगः९९६🡆 More