काव्यम् सम्प्रदायाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • अलङ्कारशास्त्रस्य सम्प्रदायाः विभिन्नानाम् आचार्याणां मतेषु आधारिताः सन्ति। अलङ्कारशास्त्रग्रन्थानाम् अनुशीलनेन अयम् अवगतो भवति यत्, यत्र अनेके सम्प्रदायाः आसन् ।...
  • Thumbnail for काव्यम्
    रसोत्पत्तिः भवति तत् काव्यम् इति कथ्यते। रस, छन्दोभिः अलङ्कारैः युक्तं काव्यम् आनन्दोत्पत्तिं करोति। रमणीयार्थप्रतिपदकं वाक्यं काव्यम् इति कथ्यते । कवितायाः...
  • Thumbnail for भारतीयसंस्कृतिः
    इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां...
  • निरूपिताः । कवेनिर्मितिः काव्यम् । तच्च यशसेऽर्थकृते शिवेत रक्षतये सद्यः परनिवृत्तये च भवति । अदोषौ सगुणौ प्रायः सालङ्कारौ शब्दार्थौ काव्यम् । शक्तियुत्पत्तिरभ्यासो...
  • काव्यत्वविरहेनोपपद्यते । यतो हि रसोऽप्यर्थः, एवञ्च - यद्यर्थरहितमेव शब्दशास्त्रं काव्यम् तदा कथम् रसात्मकं तत् अर्थरहितोऽर्थवान्, अर्थानात्मको वा अर्थस्वरूपः अर्थसामान्यभिन्नो...
  • मुख्यलेखः : अलङ्कारशास्त्रस्य सम्प्रदायाः अलङ्कारशास्त्रग्रन्थानाम् अनुशीलनेन अयम् अवगतो भवति यत्, यत्र अनेके सम्प्रदायाः आसन् । काव्यस्यात्मा कः ? इत्यस्मिन्...

🔥 Trending searches on Wiki संस्कृतम्:

महाद्वीपाःतद्विद्धि प्रणिपातेन...८४०रघुवंशम्हेमा मालिनी३७३मत्तविलासम्अत्र तत्रकर्मण्यकर्म यः पश्येद्...२३५शर्करा११७२अर्बियमडी वी सदानन्द गौड९४४भारतीयभूसेनाकदलीफलम्न्यू जर्सी२८४निघण्टुःआयोडिनतर्कसङ्ग्रहःएडवर्ड ७ज्ञानकर्मसंन्यासयोगः१२९चन्द्रःसंस्कृतसाहित्यशास्त्रम्उत्तररामचरितम्सान्तालीभाषाकैरीमिनति८९८हिन्दुस्थानीभाषा८७५राष्ट्रियमुक्तविद्यालयसंस्था (NIOS)१०६२७०१विषया विनिवर्तन्ते...तृतीयपानिपतयुद्धम्३२९७४६७९५१०१२ऋचेयुःसूत्रलक्षणम्१७६रत्नावलीविहाय कामान्यः सर्वान्...६८६संस्कृतम्नलचम्पूःराष्ट्रध्वज१०३४अभ्यासवैराग्याभ्यां तन्निरोधः (योगसूत्रम्)८.८ अभ्यासयोगं....छन्दांसितैत्तिरीयब्राह्मणम्१६३७१५०७१६८९सुग्रीवःअद्य धारा निराधारा… निरालम्बा सरस्वती…३० जूनदशरथःसंस्कृतविकिपीडियाहेलेन् केलर्वालीबाल्-क्रीडा२२८६७मोघलसाम्राज्‍यम्नेपालदेशःवायुमालिन्यम्🡆 More