कालिदासः सम्बद्धाः लेखाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • कालिदासः संस्कृतकाव्यपरम्परायां महाकविः वर्तते। सः कविकुलगुरुः इति प्रसिद्धः। किंवदन्त्यानुसारं सः विक्रमादित्यस्य नवरत्नेषु अन्यतमः आसीत्। तस्य नामः काल्या:...
  • छन्दांसि (वर्गः संयोजनीयाः लेखाः)
    वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ - कालिदासः । २) इन्द्रवज्रा - प्रतिपादे एकादशाक्षराणि भवन्ति । लक्षणम् - स्यादिन्द्रवज्रा...
  • Thumbnail for कालिदासमहोत्साहः
    कालिदासमहोत्साहः (वर्गः कालिदासः)
    नैकश्लोकोपि कण्ठस्थः किन्तु प्राध्यापकोऽस्म्यहम्॥ अनन्तरं स्वमहोत्सवे कालिदासः स्वयमेव द्वारपालस्थानीयः प्राह - यस्मिन्नवन्तिनगरे नृपतेः सभायां यन्नामसंस्मरणतः...
  • व्यवस्थापनीयो भवति। अस्मादेव हेतोः जैमिनेः समयविषयेऽपि मतभेदा विद्यन्ते− १) कालिदासः रघुवंशे जैमिनिमुल्लिलेख− ‘महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा’...
  • Thumbnail for योगिन्येकादशी
    नाम, महत्त्वं च पृच्छति, तदा वासुदेवः कथामेनां कथयति। मेघदूते महाकविः कालिदासः कस्यचित् शापितस्य यक्षस्य विषये उल्लिखति। मेघदूते सः यक्षः मेघमेव दूतं...
  • Thumbnail for महाकविकालिदासम्
    महाकविकालिदासम् (वर्गः कालिदासः)
    वैतालिका नेपथ्यतो गायन्ति - एहि सुजनगण वाणीपूजनपुण्यदिवस इह तीर्थे। सद इदमतिथे सदयमलङ्कुरु विद्याविलसितकीर्ते। भारतम् गुजरातराज्यम् संस्कृतम् कालिदासः...
  • Thumbnail for कविकुलकोकिलम्
    कविकुलकोकिलम् (वर्गः कालिदासः)
    दिदृक्षामि । ततस्तस्य स्नेहमयी जननी तं स्वसविधे नीतवती। द्वितीयदृश्ये कालिदासः कालीं परिहसति । पाठशालां कारागारमिति कथयति । अतः पश्चाद् अध्यापकस्य हस्तगतो...
  • Thumbnail for मध्यप्रदेशराज्यम्
    धन्वन्तरी, क्षपणकः (सिद्धसेनः), अमरसिंहः, सङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः तथा वररुचिः नवरत्नरूपाः दिग्गजाः विरजन्ते स्म । आधुनिकाः प्रसिद्धाः...
  • Thumbnail for अश्वघोषः
    स्वपुर्ववर्तिकविभ्यो भास-कलिदासादिभ्यः प्रभाविर्ति असीदिति न किमप्याश्चर्यम् । यत्तु, कालिदासः विक्रमानन्तर ४३७-४७१ वर्षमितकालस्थितिमतो द्वितीयचन्द्रगुप्तस्य सभासदं मत्वाऽश्वघोषं...
  • एवेति वेदाः वैदिकसङ्ग्रहाः, यत् एत एव महता यज्ञियेनानुष्ठानेन संस्कारेण च सम्बद्धाः, अथर्ववेदस्तु तत्त्वतोऽसम्बद्धः, एतेन अन्तिमाध्यायवर्जं यच्च स्फुटमेव...
  • पिशिताम्बरदिग्विभागाः। अध्यम्बुराशि गिरिपङ्क्तिरवैन्यपप्त-दभ्यापतत्कुलिगताकुलिता दिनश्रीः ।। इति । कवयः कालिदासः माघः भारविः ५/३९ संस्कृत० ४५९तमपृष्ठे...
  • अनुग्रहेण परमेश्वरीं मातरं साक्षात् पश्यति । कथावस्तुप्रपञ्च दृष्ट्या विरलकोटिकमिदं नाटकम्। नाट्यशास्त्रम् महाभारतम् कालिदासः संस्कृतम्  साक्षात् उपरि गच्छतु ...
  • विप्रलम्भशृङ्गारे ‘कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः इत्यादिना कविः कालिदासः मन्दाक्रान्तावृत्तमालिङ्गति । माधुर्यगुणेन मन्दं मन्दं सहृदयहृदयं समाक्रान्तं...
  • मुनिर्भावसमाहितः ॥ ६-४३ ॥ रघुवंशे महाकाव्ये रघुवंशीयराज्ञां जीवनपरिपाटिं वर्णयन् कालिदासः ब्रूते- शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् वार्धके मुनिवृत्तीनां योगेनान्ते...
  • तस्य वैशिष्ट्यं जेगीयते । ’वाणी बाणो बभूवेति’ इत्युक्तरीत्या बाणास्तु सरस्वत्याः अवतार इत्येव मन्यते । कालिदासः कवयः काव्यानि संस्कृतसाहित्येततिहासः १९...
  • मुकूलस्य । 'अभिनवभारत्याम्' अभिनवगुप्तः भट्टेन्दुराजं वाल्मीकिः, व्यासः, कालिदासः इत्यादीनां समकक्षं परिगणयति । प्रतीहारेन्दुराजः स्वटीकायाम् एकं श्लोकम्...
  • Thumbnail for दूताङ्गदम्
    आङ्गल-शैडो-पर्यायत्वं नैव सर्वथापूरयतिच्छायाशब्दः । यदि तथा मन्येतापि, नैव हानिः । कालिदासः उपमाद्वारेण समर्थयति - रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद्। वल्मीकाग्रत...
  • मेघदौत्यम् - मेघदूतमाश्रित्य रचितम्। (५) लक्षणव्यायोगः - नक्सलवाद्यान्दोलनविषयकः। नाट्यशास्त्रम् कालिदासः कल्क्यवतारः संस्कृतम्  साक्षात् उपरि गच्छतु ...
  • कोहलः' इत्यादिवाक्यैः तं नैकवारं स्मरति समुद्धरति च तस्य मतम् । यद्यपि कालिदासः केवलं भरतमेव नाट्याचार्यत्वेन स्मरति 'मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयः...
  • लिटं प्रयुनक्ति । एतद्विषयो परम्परा त्वेतादृशी - 'रघूणामन्वयं वक्ष्ये' (कालिदासः), 'वाग्देवतायाः साम्मुख्यमाधत्ते' (विश्वनाथः), 'परामृशति' (मम्मटः), 'ग्रथितं...
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

प्रशान्तमहासागरःए आर् रहमान्कच्छमण्डलम्०७. ज्ञानविज्ञानयोगःबाणभट्टः१२३८इस्लाम्-मतम्पुनर्जन्मकजाखस्थानम्२७३भासःअरावली२८ अप्रैलस्तोत्रकाव्यम्शरीरं च रक्तवाः स्रोत१० जनवरीनव रसाःमयि सर्वाणि कर्माणि...राँचीहिन्दूदेवताःपी टी उषा१५८९ईरानकावेरीनदीज्ञानकर्मसंन्यासयोगःउर्वारुकम्अस्माकं तु विशिष्टा ये...मामितमण्डलम्एप्पल्संस्कृतसाहित्येतिहासःसागरःकाशिकासर्पगन्धःदक्षिणकोरियाजलम्कर्मयोगः (गीता)शिश्नम्जम्बुद्वीपःततः श्वेतैर्हयैर्युक्ते...समन्वितसार्वत्रिकसमयःशुष्कफलानिदर्शन् रङ्गनाथन्भूटाननवदेहलीलातूरउपमेयोपमालङ्कारःकरतलम्प्रकरणम् (दशरूपकम्)चम्पादेशःसेम पित्रोडामुख्यपृष्ठम्मनसा, पञ्जाब्जैनदर्शनम्१२७४चिलिसचिन तेण्डुलकरभारतीयप्रौद्यौगिकसंस्थानम्शुक्लरास्याछन्दःभामहःसेनेगलतैत्तिरीयोपनिषत्नाट्यशास्त्रम् (ग्रन्थः)वाद्ययन्त्राणिकालिदासस्य उपमाप्रसक्तिःवाद हिन्दूनरेन्द्र सिंह नेगी१७३९अश्वत्थवृक्षःनासतो विद्यते भावो...रवीना टंडन🡆 More