ईश्वरः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "ईश्वरः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • चिन्तनं विद्यते।तथापि सर्वेषां दर्शनानाम् एतेषु विषयेषु ऐकमत्यं नास्ति। १ ईश्वरः अस्ति न वा? २ यदि अस्ति तर्हि तस्य स्वरूपं किम्? ३ तस्य गुणकर्माणि कानि...
  • एकषष्टितमः(६१) श्लोकः । ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥ अर्जुन ! ईश्वरः सर्वभूतानि यन्त्रारूढानि...
  • वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः । कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि बन्धनानि छित्त्वा...
  • सन् अव्ययात्मा भूतानाम् ईश्वरः अपि सन् प्रकृतिं स्वाम् अधिष्ठष्ठाय सम्भवामि आत्ममायया ॥ ६ ॥ अजः अपि अव्ययात्मा सन् भूतानाम् ईश्वरः सन् स्वां प्रकृतिम् अधिष्ठाय...
  • Thumbnail for उ
    पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति । ईश्वरः- “अकारो विश्णुरुद्दिष्ट उकारस्तु महेश्वरः” उकारः क्षत्रिये नेत्रे हरमौलौ...
  • Thumbnail for इ
    फणिरत्नार्चिष्वग्रतोऽर्थगुहार्थयोः। हरे करेणौ कक्ष्यान्ते निशाकरकरेस्मरे॥ सर्पः रत्नम् कान्तिः पुरोभागः रहस्यम् ईश्वरः करेणुः अन्तःपुरम् चन्द्रस्य किरणः...
  • Thumbnail for रामानुजाचार्यः
    रामानुजाचार्यस्य दर्शने परमस्त् सम्बन्धे स्तरत्रयं विस्वस्तम् । ब्रह्म अर्थात् ईश्वरः, चित् अर्थात् आत्मा, अचित् अर्थात् प्रकृतिः । वस्तुतः चित् इत्युक्ते आत्मतत्त्वम्...
  • ज्ञानम् ध्यानम् निवारणा लक्ष्मी देहकान्तिः "सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स ईश्वरः " एकाक्षरकोशः गौरी...
  • उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य सप्तदशः(१७) श्लोकः...
  • नाम 'क्णादः' इति जातम् इति कथा प्रसिद्धा । कणादस्य तपसा सन्तुष्टः भगवान् ईश्वरः उलूकरूपेण आगत्य शास्त्रम् उपदिष्टवान् इत्यतः कणाददर्शनम् 'औलूक्यदर्शनम्'...
  • शरीरं यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥ ८ ॥ ईश्वरः यत् शरीरम् अवाप्नोति, यत् च अपि उत्क्रामति...
  • भवन्ति । यथा सांख्याभ्युपगतानि पञ्चविंशतितत्त्वानि, एतेषामतिरिक्तत्वेन एकः ईश्वरः अस्तीति ईश्वरतत्त्वमपि पतञ्जलिरयं स्वीकरोति इत्यतः अस्य नाम सेश्वरवादी सांख्यः...
  • वसुन्धरायाः कमनः क ईश्वरो द्विषच्चमूनां दमनः क ईश्वरः । दरिद्रतायाः शमनः क ईश्वरः कविव्रजैरित्थमुपास्य ईश्वरः ॥ ईश्वरविलासे विलक्षणा प्रौढिरस्ति । अत्र कल्पनायां...
  • अथवाऽव्यक्तप्रकृतेः परे विद्यमानं सचेतनं तत्त्वं अक्षरं ब्रहोत्युच्यते, किन्तु य ईश्वरः एनं विश्वं व्याप्नुवानः अस्मदपि परे विद्यते । जगतः सर्वेषु पदार्षेषु स्थितं...
  • वाच्य ईश्वरः प्रणवस्य । किमस्य सङ्केतकृतं वाच्यवाचकत्वमथ प्रदीपप्रकाशवदवत्स्थितमिति । स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः । सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति...
  • इदम् अपि मे पुनः भविष्यति, असौ शत्रुः मया हतः, अपरान् अपि हनिष्ये । अहम् ईश्वरः, अहं भोगी, अहं सिद्धः बलवान् सुखी । आढ्यः अभिजनवान् अस्मि, मया सदृशः अन्यः...
  • Thumbnail for आर्यसमाजः
    १. सर्वस्य सत्यविद्यायाः सर्वस्य च पदार्थविद्यायाः सर्वस्य च आदिः ईश्वरः । २. ईश्वरः सच्चिदानन्दरूपः, निराकारः, सर्वशक्तिमान्, न्यायकर्ता, दयालुः, अजन्मा...
  • Thumbnail for वेदान्तः
    परिणामस्वरुपं अज्ञानी जीवः परमात्मानमेव लिङ्ग् देहमात्रं वाऽवगच्छति । किन्तु वस्तुत ईश्वरः आत्मा वा तस्मात् लिङ्गदेहात् नितान्तं पृथग्भूतो भवति । अस्य कृते विवेकस्य...
  • Thumbnail for ईश्वरनिरुपणम्
    लक्षणम् एवं प्रकारेण निर्दिष्टम्- “क्लेशकर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” इति । अर्थात् अविद्या-अस्मिता –राग –द्वेष-अभिनिवेशेभ्यो रहितः चित्तश्थवासनाभिः...
  • प्रमुखस्वामिमहाराजशिष्येण प्रस्थानत्रयीम् आधारीकृत्य स्वामिनारायणभाष्यं लिखितम्। तत्र जीवः ईश्वरः माया ब्रह्म परब्रह्म इति पञ्चतत्त्वानां निरूपणं याथार्थ्येन कृतम्। अक्षरब्रह्मण...
  • 1-223-17 अम्बुवीर इति श्रुतः इति घ. पाठः। विनिन्द इति वितश्रुः इति ङ पाठः। ईश्वरः समर्थः। राजगृहे तन्नामके नगरे।। त्रयोविंशत्यधिकद्विशततमोऽध्यायः।। 223 ।।
  • ईश्वरः, पुं, (ईष्टे इति । ईश् + वरच् । यद्वा, अश्नुते व्याप्नोतीति अशधातोर्वरट् उपधाया ईत्वं च ।) शिवः । (यथा, कुमारे । ७ । ३१ । “तद्गौरवान्मङ्गलमण्डनश्रीः
  • अङ्गीक्रियते, बहुदोषकलुषितत्वात्। तस्मात् वेदैकगम्यः ईश्वरः अस्मिन् मते। ईश्वरगुणाः अस्मिन् मते निर्गुण: ईश्वरः नाभ्युपगम्यते।ईश्वरस्य एते गुणाः सन्ति- स्वभावतो
  • अयः स्वभावादचलं बलाच्चलत्यचेतनं चुम्बकसंनिधाविव । तनोति विश्वेक्षितुरीक्षितेरिता जगन्ति मायेश्वरतेयमीशितुः ॥ अभिज्ञानशाकुन्तलम्, IV-१६ कुतस्तस्य विजयादन्यद्
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

१३७०१२२३५९४१५६८१४०८६५६१००९१७९६८४९१६१५३४११४२६१७६८१४८२१३११६८५१२४६१६७७१२८०१५२९८१७६६२१५१५४८१५७०७६९११८८६०७१२१३४२६१३५१५००१३१३११२४४९१८२१४२४१२१७५५८३५१४१३१४१६४९४११३९६०८९५३१४७०११३०१७८०१६५६९४५१०४६१४६०५४६१११११४३५२४१६२२१६३५९४१६०१७०९४३८७४२८०९१५२५१३१५१५९७९६४१८११६४०११६६१५४६४०९६३५९५१११४६३७🡆 More