सञ्चिहोन्नम्मा

मैसूरुमण्डले 'यऴ्न्दूरु' इति कश्चन ग्रामः विद्यते । अत्रत्या कवयित्री सञ्चिहोन्नम्मा (Sanchi Honnamma)। मैसूरुसंस्थानस्य राज्ञः चिक्कदेवरायस्य काले (१७ शतके ) एषा पट्टराज्ञ्याः सेविका असीत् । ताम्बूलसज्जीकरणम् एतस्याः कार्यम् आसीत् । अतः एव सा सञ्चिहोन्नम्मा इति प्रसिद्धा जाता । (कन्नडभाषायां 'सञ्चि' इत्येतत् पदं ताम्बूलस्थापनाय उपयुज्यमानस्य लधुस्यूतस्य निर्देशनाय उपयुज्यते । राज्ञः आश्रये एषा बहूनि काव्यानि रचितवती । तेषु अत्यन्तं प्रसिद्धं जातं हदिबदेय धर्मइत्येतत् काव्यम् । 'हदिबदे' इत्येतत् 'पतिव्रता'इत्येतम् अर्थं बोधयति । स्त्रीणां कृते पुरुषाणां कृते च पार्थक्येन धर्मं व्यवहारनीतिञ्च हितवचनैः अबोधयत् सा । त्या लिखितं हदिबदेय धर्म इत्येषा कृतिः अतुत्तमा इति वक्तुं शक्यते ।

Tags:

मैसूरुमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

वैदिकी संस्कृतिःबहामासरास्याइस्रेलम्महाभारतम्वर्षःहितोपदेशःकर्मणैव हि संसिद्धिम्...बाणभट्टः८२३Tamil Naduहेमा मालिनीराष्ट्रियपुस्तकालयः (इजरायल्)भारतस्य सर्वोच्चन्यायालयःमहाभाष्यम्१४१९दुर्गोष्ठ्याः सिद्धान्तः१३५३रुथेनियममिश्रेयसस्यम्आत्मसंयमयोगः१००३जलम्गौः१४३४भासनाटकचक्रम्बुद्धप्रस्थ१६७८५५९वात्स्यायनः१०.३५ बृहत्साम तथा....३५७१६०३तृतीयपानिपतयुद्धम्पाकिस्थानस्य प्रशासनिकविभागाःकाश्मीर२८ दिसम्बर१०७६दशकुमारचरितम्१५२३सङ्गणकम्तद्विद्धि प्रणिपातेन...१६७२१५०२Pratibha Patilरामनाथपुरमण्डलम्१५९५शनिवासरःमहाराणा प्रतापन हि ज्ञानेन सदृशं...भारतीयदर्शनशास्त्रम्महावीरचरितम्सुवर्णम्७५६भट्टिकाव्यम्कैम्ब्रिज विश्वविद्यालय२३५१७८३भारतस्य भाषाःकाचार् मण्डलम्यथा प्रकाशयत्येकः...स्कन्दपुराणम्९३९नेपालभाषाप्रतिमानाटकम्१६०४३२अव्यक्ताद्व्यक्तयः सर्वाः...पी टी उषाविक्रमोर्वशीयम्अरविन्दाश्रमःनासिकाछन्दःअभयं सत्त्वसंशुद्धिः...🡆 More