ये शास्त्रविधिमुत्सृज्य...

श्लोकः

ये शास्त्रविधिमुत्सृज्य... 
गीतोपदेशः

अर्जुन उवाच -

    ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
    तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः

ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः ॥ १ ॥

अन्वयः

कृष्ण ! ये शास्त्रविधिमुत्सृज्य श्रद्धया अन्विताः यजन्ते तेषां निष्ठा तु का ? सत्त्वम् आहो रजः तमः ।

शब्दार्थः

    शास्त्रविधिम् = शास्त्रीयं कर्म
    उत्सृज्य = वर्जयित्वा
    श्रद्धया = आसक्त्या
    अन्विताः = सहिताः
    निष्ठा = स्थितिः
    आहो = अथवा ।

अर्थः

ये शास्त्रविधिम् उल्लङ्घ्य श्रद्धया कर्म कुर्वन्ति ते आसुराः । ये शास्त्रविधिम् अनुसृत्य श्रद्धया कर्म कुर्वन्ति ते दैवाः । ये पुनः शास्त्रविधिं त्यजन्ति वृद्धव्यवहारेण सम्प्रदायः इति श्रद्धया कर्म अनुतिष्ठन्ति न ते दैवाः, शास्त्रविधेः त्यागात् । नापि आसुराः श्रद्धया कर्मानुष्ठानात् । ततश्च तादृशानां का स्थितिः ? किं तेषु सत्त्वं गुणो निर्णेयः किं वा तमः आहोस्वित् रजः ?

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

ये शास्त्रविधिमुत्सृज्य... श्लोकःये शास्त्रविधिमुत्सृज्य... पदच्छेदःये शास्त्रविधिमुत्सृज्य... अन्वयःये शास्त्रविधिमुत्सृज्य... शब्दार्थःये शास्त्रविधिमुत्सृज्य... अर्थःये शास्त्रविधिमुत्सृज्य... सम्बद्धसम्पर्कतन्तुःये शास्त्रविधिमुत्सृज्य... सम्बद्धाः लेखाःये शास्त्रविधिमुत्सृज्य...

🔥 Trending searches on Wiki संस्कृतम्:

मत्तविलासम्७९२नेपालभाषाअभयं सत्त्वसंशुद्धिः...अत्र तत्रकर्णाटकराज्यम्८१९क्रीडा१६०३वि के गोकाकवर्जिनियाकबड्डिक्रीडा१५०२Sanskritdocuments.orgचन्द्रगुप्तमौर्यःविक्टोरियाब्राह्मणम्संस्कृतम्बन्कुरबालाकोट् वैमानिकक्षिप्राक्रमणम्दमण दीव चकालिदासनाटकपरिभाषामृच्छकटिकम्३५७त्रिविक्रमभट्टःबाणभट्टःकेरळराज्यम्भारतीयभूसेनावालीबाल्-क्रीडाऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)कृष्णःअद्वैतवेदान्तः५५९अलङ्कारशास्त्रस्य इतिहासःकालिदासस्य उपमाप्रसक्तिः३१३५३६तारणपंथसरस्‍वती नदी१३५३संस्कृतवाङ्मयम्वाक्तत्त्वम्पी टी उषा४८४तृतीयपानिपतयुद्धम्११४४अश्वघोषःतैत्तिरीयब्राह्मणम्बर्लिनरिच्मन्ड्ऋष्यशृङ्गः९८०३३५अथर्ववेदःसङ्गणकम्गूगल् अर्त्आत्मसंयमयोगःऋचेयुः२९४भारतस्य इतिहासःभिक्षु अखण्डानन्दमाघःत्रिविधं नरकस्येदं...वात्स्यायनःमातृगया (सिद्धपुरम्)निरुक्तम्राष्ट्रियमुक्तविद्यालयसंस्था (NIOS)१११२अर्जुनःसलमान रश्दीमेघदूतम्रजतम्🡆 More