यदि तर्हि

अव्ययपदानां उदाहरणानि अधस्तात्

यदि धनम् अस्ति तर्हि दानं कुरु।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

फरवरी १३काव्यविभागाःवेदाङ्गम्सितम्बर ५सायणःकाव्यभेदाःआस्ट्रिया१८१५भारतीयप्रौद्यौगिकसंस्थानम्संस्कृतवर्णमालावेतालपञ्चविंशतिकामैक्रोनीशिया१९०३मुख्यपृष्ठम्स्वामी विवेकानन्दःद्वितीयविश्वयुद्धम्जेम्स ७ (स्काटलैंड)डोमोनिकन रिपब्लिकयोगदर्शनस्य इतिहासःविश्वामित्रःसोनिया गान्धीभगवद्गीताश्रीधर भास्कर वर्णेकर१२५९अधर्मं धर्ममिति या...हठयोगःगुरु नानक देव२०१२प्राणायामःयुरेनस्-ग्रहःमृच्छकटिकम्जलमालिन्यम्अव्ययीभावसमासःशर्मण्यदेशःताण्ड्यपञ्चविंशब्राह्मणम्चंद्रयान-3फरवरी १६१८५२मार्कण्डेयःनन्दवंशः१७६४लोकसभा२६ जुलाईअनन्वयालङ्कारःविश्वनाथः (आलङ्कारिकः)प्समासः१८६५त्रेतायुगम्मुद्राराक्षसम्आब्रह्मभुवनाल्लोकाः...सेम पित्रोडा१०८८रघुवंशम्जार्ज डबल्यु बुशश्रीहर्षःमीमांसादर्शनम्अम्लम्नासतो विद्यते भावो...अक्षरम्देवनागरीज्योतिषशास्त्रम्वसुदेवः१२२०ओशीनियाउन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्प्राचीनभारतीया शिल्पकलारास्या१००उत्तररामचरितट्रेन्टन्सर्वपल्ली राधाकृष्णन्गढवळिभाषा११५५🡆 More