परावाक्

सेयं परावाक् स्वरुपज्योतिरुपा संविद्रुपा स्वप्रकाशेति महाभारते लिखितमस्ति । मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्मरुपा स्पन्दशून्या बिन्दुरुपिणी सेति नागेशेन प्रतिपादितम् । चैतन्याभासविशिष्टतया प्रकाशिका माया निष्पन्दा परा वागिति पद्मपादाचाये वर्णितम् । परावाक् स्फोटशब्देनोच्यते । सैव शब्दब्रह्मेति कृष्णमित्रेण स्वीकृतम् ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

नागेशभट्टःहिन्दूधर्मःमलयाळलिपिःवैश्यःशब्दव्यापारविचारः८६५योगस्थः कुरु कर्माणि...ब्रह्मवैवर्तपुराणम्पञ्चाङ्गम्धात्रीपतञ्जलिःरुय्यकःहेमावतीगद्यकाव्यम्बिलियर्ड्स्-क्रीडाछन्दोमञ्जरीदमण दीव च८०शिवःमहाभारतम्सऊदी अरबसप्ताहःतेलुगुभाषारने देकार्तजैनधर्मःनीतिशतकम्सर्पण-शीलःनालन्दाविश्वविद्यालयःसमन्वितसार्वत्रिकसमयःरसःरमणमहर्षिःभट्टिकाव्यम्तुर्कमेनिस्थानम्कलिंगद्वीपततः स विस्मयां - 11.14अभिनेतामेल्पुत्तूर् नारायणभट्टःश्येनःमार्शलद्वीपःफिदेल कास्ट्रोतत्त्वम् (दर्शनशास्त्रे)आश्चर्यचूडामणिःवैटिकनसुभद्रा कुमारी चौहानतन्त्रवार्तिकम्उत्तर कोरियाविष्णुपुराणम्निर्वचनप्रक्रियाब्रूनैशूद्रःधर्मशास्त्रप्रविभागः१४६८शुक्लरास्याभारतेश्वरः पृथ्वीराजःस्प्रिंग्फील्ड्वेदव्यासःशृङ्गाररसःकुमारदासःआस्ट्रियाविद्याधर सूरजप्रसाद नैपालउपसर्गाःसितम्बरवायुःभासनाटकचक्रम्९२७चन्द्रपुरम्आफ्रिकाखण्डःनामकरणसंस्कारःपारदःसिङ्गापुरम्मत्स्याःझांसी लक्ष्मीबाईअमितशाह🡆 More