उपेन्द्रवज्राछन्दः

लक्षणम्

उपेन्द्रवज्रा जतजास्ततो गौ । यस्मिन् छन्दसि क्रमेण यदि एकः जगणः, एकः तगणः, पुनः एकः जगणः, ततः गुरुद्वयं यदि भवति तर्हि उपेन्द्रवज्रा भवति।

छन्दोमञ्जरीकारस्तु उपेन्द्रवज्रा प्रथमे लघौ सा इति उपेन्द्रवज्रायाः लक्षणं वदति। तात्पर्यन्तु उभयोरपि लक्षणयोः समानं वर्तते।

उदाहरणम्

    त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव ।
    त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देव देव।।

अर्थस्तु स्पष्टः एव अस्ति खलु।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१६ अप्रैलकाफीपेयम्दैवतकाण्डम्शुनकःभाषारसुवामण्डलम्अभिज्ञानशाकुन्तलम्१ जुलाईकोस्टा रीकाकालिफोर्नियासमावर्तनसंस्कारःभगत सिंहचम्पादेशःपक्षिणःमेघदूतम्मुख्यपृष्ठम्यास्कःअन्नप्राशनसंस्कारःकार्बोनपुर्तगालीभाषाअक्तूबर ११एप्पल्अनानसफलरसःकर्तृकारकम्केडमियम्यज्ञः८०आश्रमव्यवस्थाचरकःवर्षःकवकम्अङ्गोलाचार्ल्सटन्आफ्रिकाखण्डःआर्मीनियालेतुवाअश्वमेधपर्व२ जनवरीजिबूटीमय्यावेश्य मनो ये मां...केनडाव्याकरणशास्त्रस्य इतिहासःवाचस्पत्यम्२०१२लातूरझांसी लक्ष्मीबाईवर्मांटनक्षत्रम्गाण्डीवं स्रंसते हस्तात्...वासांसि जीर्णानि यथा विहाय...ईथ्योपियानलचम्पूःसमयवलयःमत्स्यसाम्राज्यम्पाणिनीया शिक्षानवदेहलीसाईकोम् मीराबाई चानुःमद्रिद्२५ नवम्बरत्वमेव माता च पिता त्वमेव इतिसोडियमगौतमबुद्धःमयूरःतन्त्रवार्तिकम्आकाशगङ्गा१८३एकावलीऊरुःशिक्षा१२४५कैवल्यपादः🡆 More