इन्फोसिस्

इन्फोसिस् लिमिटेड् (पूर्वम् - इन्फोसिस् टेक्नोलजीस् लिमिटेड्) इत्येषा संस्था बहुराष्ट्रियसूचनातन्त्रज्ञानसंस्था । अस्याः केन्द्रं भारतदेशस्य बेङ्गलूरुनगरे वर्तते । भारते विद्यमानासु बृहत्तमासु सूचनातन्त्रज्ञानसंस्थासु अन्यतमा वर्तते एषा । अस्यां संस्थायां १,४५,००० उद्योगिनः वर्तन्ते । अस्याः संस्थायाः ९ तन्त्रांशाभिवृद्धिकेन्द्राणि भारते वर्तन्ते । अमेरिका, चीना, आस्ट्रेलिया, युनैटेड् किङ्ग्डम्, केनड, जपान् इत्यादिषु राष्ट्रेषु २९ कार्यालयाः वर्तन्ते । इन्फोसिस्संस्था त्रिंशदधिकानां विदेशीयकार्यागाराणां कृते वाणिज्यव्यवहार-तान्त्रिक-यान्त्रिक-बाह्याधारसेवासु साहाय्यम् आचरति । २००७-२००८ वर्षे ४०० कोट्यधिकांशस्य लाभं प्राप्नोत् ।

इन्फोसिस्
इन्फोसिस्

इतिहासः

इन्फोसिस्संस्था १९८१ तमे वर्षे नारायणमूर्तिः, नन्दन् निलकेनि, एन् एस् राघवन्, एस् गोपालकृष्णः, एस् डि शिबुलाल्, के दिनेशः अशोक अरोर - इत्येतैः आरब्धा ।

इन्फोसिस्

इन्फोसिस् लिमिटेड् (पूर्वम् - इन्फोसिस् टेक्नोलजीस् लिमिटेड्) इत्येषा संस्था बहुराष्ट्रियसूचनातन्त्रज्ञानसंस्था । अस्याः केन्द्रं भारतदेशस्य बेङ्गलूरुनगरे वर्तते । भारते विद्यमानासु बृहत्तमासु सूचनातन्त्रज्ञानसंस्थासु अन्यतमा वर्तते एषा । अस्यां संस्थायां १,४५,००० उद्योगिनः वर्तन्ते । अस्याः संस्थायाः ९ तन्त्रांशाभिवृद्धिकेन्द्राणि भारते वर्तन्ते । अमेरिका, चीना, आस्ट्रेलिया, युनैटेड् किङ्ग्डम्, केनड, जपान् इत्यादिषु राष्ट्रेषु २९ कार्यालयाः वर्तन्ते । इन्फोसिस्संस्था त्रिंशदधिकानां विदेशीयकार्यागाराणां कृते वाणिज्यव्यवहार-तान्त्रिक-यान्त्रिक-बाह्याधारसेवासु साहाय्यम् आचरति । २००७-२००८ वर्षे ४०० कोट्यधिकांशस्य लाभं प्राप्नोत् ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

उत्तराखण्डराज्यम्८.८ अभ्यासयोगं....वायुः५ फरवरी१३६६कुमारसम्भवम्७६१अव्यक्ताद्व्यक्तयः सर्वाः...स्केटिङ्ग्तारणपंथ७१नीरज चोपडा३२९फ्रान्सदेशःकाव्यालङ्कारः२६ जुलाईबालाकोट् वैमानिकक्षिप्राक्रमणम्गूगल् अर्त्६८६१२ फरवरी८१९१७२४१६८४शनिवासरःचक्रम् (योगशास्त्रम्)बर्लिननाटकपरिभाषाशब्दकल्पद्रुमःके आर् नारायणन्वैदिकी संस्कृतिःअवधानकलाएस्टाटिनवर्जिनिया१७६भामहःबुद्धप्रस्थआरण्यकम्सिल्भर५८पर्वताःHaryana२२२पञ्चैतानि महाबाहो...१५२३शृङ्गारशतकम्अलङ्कारशास्त्रस्य इतिहासःनव रसाः३२०मन्वन्तरम्१२तर्कसङ्ग्रहः१०.३५ बृहत्साम तथा....ऋष्यशृङ्गः९३१कृषिविक्रमोर्वशीयम्वेदान्तःचन्द्रःरुथेनियमआत्मसंयमयोगः२८४शिशुपालवधम्भिक्षु अखण्डानन्दशर्करासंयोगिता१८३४संस्कृतविकिपीडियाकैरीमिनति१०४५🡆 More