आनेकोण्ड-ग्रामः

कर्णाटकस्य दावणगेरेमण्डले नगरात् अनतिदूरे एतत् स्थानम् अस्ति। राज्ञः गजानां बन्धनं स्नानकरणं च अत्र कुर्वन्ति स्म । तत्कारणात् ग्रामस्य आनेकोण्ड इति नाम अस्ति। कन्नडभाषया आने नाम् गजः। अत्र कलात्मकः शिल्पविशिष्टः ईश्वरदेवालयः सुन्दरः अस्ति । अत्र चत्वारः स्तम्भाः गोलाकाराः कलासहिताः सन्ति ।

  • मार्गः-दावणगेरेतः २ कि.मी
दवानगेरे

Tags:

कर्णाटकदावणगेरेमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

टेक्सास्सेंट किट्स्पैनिशभाषापी टी उषाफिदेल कास्ट्रोवर्षःकर्पूरमञ्जरीसन्तमेरीद्वीपस्य स्तम्भरचनाःवर्मांटआन्ध्रप्रदेशराज्यम्श्रीलङ्काहिन्दुधर्मःखगोलशास्त्रम्वेनेजुयेलादूरदर्शनम्व्याकरणम्अक्तूबर ११जातीफलम्सुभाषितरत्नभाण्डागारम्समावर्तनसंस्कारःआयुर्वेदःटेनिस्-क्रीडाजैनधर्मःकारकचतुर्थीमन्दारिनभाषाचैतन्यः महाप्रभुःनामकरणसंस्कारः७८९कुमारदासःपाणिनीया शिक्षा२८ जनवरीयास्कःअन्त्येष्टिसंस्कारःसुकर्णोवनस्पतिविज्ञानम्व्याकरणशास्त्रस्य इतिहासः१८७६आगस्टस कैसरविष्णुःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्माइक्रोसाफ्ट्सीमन्तोन्नयनसंस्कारः२७ मार्चदशरथःउल्लेखालङ्कारःहोलीपर्वगुरुमुखीलिपिःरङ्गूनक्रैस्ताःयास्कभूमिकाआदिशङ्कराचार्यः१६०५महीधरःप्रतिज्ञायौगन्धरायणम्आश्रमव्यवस्थास्त्रीशिक्षणम्महाराष्ट्रराज्यम्कादम्बरीसङ्गीतम्२०१२अल्बेनियाभासनाटकचक्रम्अनुबन्धचतुष्टयम्संस्कृतवर्णमालाकालमेघःकन्याःकलिंगद्वीपसार्वभौमसंस्कृतप्रचारसंस्थानम्शुनकः८०द्वाविमौ पुरुषौ लोके...२ अगस्त🡆 More