योगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि

सूत्रसारः

व्यासभाष्यम्

इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । बुद्धेः प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः । अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः । आप्तेन दृष्टोऽनिम्तो वार्थः परत्र स्वबोधसङ्क्रान्तये शब्देनोपदिश्यते । शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात॥७॥

विशेषम्

1) प्रत्यक्षम् - direct perception or cognition

2) अनुमानम् - inference (इन्फरन्स्), reasoning, deduction

3) आगमः - authority, testimony, validation, competent evidence

पातञ्जलयोगसूत्राणि
योगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि  पूर्वतनः---- प्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्) अग्रिमःयोगश्चित्तवृत्तिनिरोधः योगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि 
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः

विशेषव्याख्या

प्रमायाः लक्षणम् -

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

योगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि सूत्रसारःयोगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि व्यासभाष्यम्योगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि विशेषम्योगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि विशेषव्याख्यायोगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि सम्बद्धाः लेखाःयोगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि बाह्यसम्पर्कतन्तुःयोगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि उद्धरणम्योगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि अधिकवाचनाययोगसूत्रम् प्रत्यक्षानुमानागमाः प्रमाणानि

🔥 Trending searches on Wiki संस्कृतम्:

माडिसन्भुवनेश्वरम्भरतः (नाट्यशास्त्रप्रणेता)भारतीयभूसेनागौः२ जनवरीएप्पल्तत्त्वम् (दर्शनशास्त्रे)ईथ्योपियामम्मटःरघुवर दासजे. साइ दीपकशीतकम्उपपदचतुर्थीवराङ्गम्पोर्ट ब्लेयरकाव्यदोषाःधात्रीश्रीलङ्कारामःऊरुःद्वाविमौ पुरुषौ लोके...काव्यप्रकाशःद्युतिशक्तिःहिन्दूधर्मःवाग्भटः१० अप्रैलवार्सायदक्षरं वेदविदो वदन्ति...कुरआन्नवरत्नानिवर्षःक्रा-दायीभाषाःवेदःछन्दोमञ्जरीकेनडाशिवःरजतम्मसूरिकासुभद्रा कुमारी चौहानपुराणम्यवतमाळमण्डलम्कुमारिलभट्टःनिघण्टुःअङ्गोलाहरिद्राजन्तवःभट्टोजिदीक्षितःताम्रम्प्राचीनवास्तुविद्या९९८नैषधीयचरितम्सीसम्हितोपदेशःकदलीफलम्मीराबाईआग्नेयभाषाःअल्जीरिया७८९शृङ्गाररसःसंस्कृतम्मय्यावेश्य मनो ये मां...शार्दूलविक्रीडितच्छन्दःएस् एम् कृष्णादशरूपकम्महाराष्ट्रराज्यम्प्रदूषणम्🡆 More