योगसूत्रम् निर्विचारवैशारद्येऽध्यात्मप्रसादः

सूत्रसारः

व्यासभाष्यम्

अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रहस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैसारद्यम् । यदा निर्विचारस्य समाधेः वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्म प्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः । तथा च उक्तं -

    प्रज्ञाप्रसादमारुह्य अशोच्यह्शोचतो जनान् ।
    भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोनुपश्यति ॥ ४७॥

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

योगसूत्रम् निर्विचारवैशारद्येऽध्यात्मप्रसादः सूत्रसारःयोगसूत्रम् निर्विचारवैशारद्येऽध्यात्मप्रसादः व्यासभाष्यम्योगसूत्रम् निर्विचारवैशारद्येऽध्यात्मप्रसादः सम्बद्धाः लेखाःयोगसूत्रम् निर्विचारवैशारद्येऽध्यात्मप्रसादः बाह्यसम्पर्कतन्तुःयोगसूत्रम् निर्विचारवैशारद्येऽध्यात्मप्रसादः उद्धरणम्योगसूत्रम् निर्विचारवैशारद्येऽध्यात्मप्रसादः अधिकवाचनाययोगसूत्रम् निर्विचारवैशारद्येऽध्यात्मप्रसादः

🔥 Trending searches on Wiki संस्कृतम्:

सीसम्केसरम्रूसीभाषाखानिजःइम्फालभगत सिंहउपवेदः२२ दिसम्बरशल्यचिकित्साद्युतिशक्तिःअलङ्काराःयदक्षरं वेदविदो वदन्ति...१२४५नैषधीयचरितम्देशभक्तिःदन्तपालीप्राचीनभौतशास्त्रम्रूपकसाहित्यम्स्त्रीपर्ववासांसि जीर्णानि यथा विहाय...द्वापरयुगम्आग्नेयभाषाःबुद्धचरितम्यवनदेशःलेसोथोनियोनरघुवंशम्१७ नवम्बर८ अगस्तअलङ्कारग्रन्थाःदशरूपकम् (ग्रन्थः)ध्वजःज्ञानम्ततः स विस्मयां - 11.14अरबीभाषाप्राचीनवास्तुविद्यामसूरिकाशिवःविष्णु प्रभाकरज्योतिराव गोविन्दराव फुले२२ जनवरी९९८भासःविद्युत्बुर्गोसदशरथःमत्स्यसाम्राज्यम्अरिस्टाटल्जहाङ्गीरपाणिनीया शिक्षाटेक्सास्रवीन्द्रप्रभातःभौतिकशास्त्रम्जे जे थामसननाट्यशास्त्रम्मलेशिया२२ मार्चएडवर्ड ७उपनिषद्संस्कृतवर्णमालाजन्तवःफिदेल कास्ट्रोअश्वघोषःदशकुमारचरितम्नवदेहलीमरुस्थलीयभूमिःताम्रम्🡆 More