योगसूत्रम् सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम्

सूत्रसारः

व्यासभाष्यम्

पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः । अप्यस्यरसतन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायुवीयस्य स्पर्षतर्न्मात्रम् । आकाशस्य शब्दतन्मात्रमिति । तेषामहङ्कारः । अस्यापि लिङ्गमात्रम् सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः । न चालिङ्गात् परं सूक्ष्ममस्ति । नन्वस्ति पुरुषः सूक्ष्म इति? सत्यम् । यथा लिङ्गात् परमलिङ्गस्य सौक्ष्म्यं न चैव पुरुषस्य । किन्तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥४५॥

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

योगसूत्रम् सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम् सूत्रसारःयोगसूत्रम् सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम् व्यासभाष्यम्योगसूत्रम् सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम् सम्बद्धाः लेखाःयोगसूत्रम् सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम् बाह्यसम्पर्कतन्तुःयोगसूत्रम् सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम् उद्धरणम्योगसूत्रम् सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम् अधिकवाचनाययोगसूत्रम् सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम्

🔥 Trending searches on Wiki संस्कृतम्:

कौरवी उपभाषाएस् एम् कृष्णाजर्मनभाषानेफेरतितिशुक्लरास्याएइड्स्सीमन्तोन्नयनसंस्कारःकाजल् अगरवाल्कुमारसम्भवम्दैवतकाण्डम्ईथ्योपियाछान्दोग्योपनिषत्कारकचतुर्थीतैत्तिरीयोपनिषत्तेलुगुभाषाकुवैतस्वप्नवासवदत्तम्सबाधधावनम्लातूरवितली गिन्जबर्गआयुर्वेदःस्त्रीजम्बुद्वीपःमन्दारिनभाषाअल्जीरियानक्षत्रम्१२३०संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्भीष्मपर्वनोकियाओन्कोलोजीभास्कराचार्यःशल्यचिकित्साएकावलीप्रतिज्ञायौगन्धरायणम्गङ्गानदीदेवनागरीनाटकपरिभाषाकाव्यम्ऐतरेयोपनिषत्लेपाक्षीअन्त्येष्टिसंस्कारःभौतिकशास्त्रम्परिशिष्टम्जमैकाबुद्धःशान्तिपर्वअन्नप्राशनसंस्कारःआगस्टस कैसर२२ मार्चखानिजः८०१त्वमेव माता च पिता त्वमेव इतिकतारवेल्लूरुमण्डलम्सायणःरङ्गूनवास्तुशास्त्रम्जडभरतःउपपदचतुर्थीसंस्कृतनामकरणसंस्कारः९९८कालिदासस्य उपमाप्रसक्तिःवैश्यःदशरथःश्रीधर भास्कर वर्णेकरमार्जालः२८🡆 More