मोहम्मद हामिद अंसारि

एषः भारतराष्‍ट्रस्‍य त्रयोदश: निर्वाचित: उपराष्‍ट्रपति: अस्‍ति । एषः राष्ट्रि-अल्‍पसंख्‍याक-आयोगस्‍य भूतपूर्व:अध्‍यक्ष: आसीत्‌ । भारतस्‍य परराष्‍ट्रधोरणविषये तत्रापि पश्‍चिम-आशिया इति उपखण्‍डे एषः तज्ञ: अस्‍ति । महोदयेन अलिगढ- मुस्‍लिमविद्‍यापीठस्‍य उपकुलगुरुपदमपि विभूषितम्‌ ।

Mohammad Hamid Ansari
মহম্মদ হামিদ আনসারি
محمد حامد انصاری
मोहम्मद हामिद अंसारि
14th Vice President of India
इदानीन्तन
कार्यारम्भः
11 August 2007
राष्ट्रपतिः Pratibha Patil
Pranab Mukherjee
पूर्वगमः Bhairon Singh Shekhawat
व्यक्तिगत विचाराः
जननम् (१९३७-२-२) १ १९३७ (आयुः ८७)
Calcutta, Bengal Presidency, British India
(now Kolkata, West Bengal, India)
पतिः/पत्नी Salma Ansari
मुख्यशिक्षणम् University of Calcutta
Aligarh Muslim University
धर्मः Islam

मोहम्‍मद हामिद अंसारी

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

पूर्वेषामपि गुरुः कालेनानवच्छेदात् (योगसूत्रम्)मुहूर्तःसाङ्ख्यदर्शनम्१४०मृगशिराधर्मवंशः१९०१८१४आनन्दवर्धनःसावित्रीबाई फुलेब्राह्मीलिपिःकाव्यप्रकाशःज्योतिषम्मरीयमिपुत्रचम्पूकाव्यम्१४८३क्रीडामुख्यपृष्ठम्उत्तरमेसिडोनियासांख्यिकीय अनुमानदशरूपकम् (ग्रन्थः)महाभाष्यम्शब्दःकांसाई अन्तर्राष्ट्रीय विमानस्थानकगृह्यसूत्रम्अभिजित् नक्षत्रम्मधेपुरामाइक्रोसाफ्ट्वैश्यःभारतस्य भाषाःमई ५५४०प्राणायामःवैदिकसाहित्यम्टोक्योसोलोमन-द्वीपअङ्गकोरवाटम्क्लियोपैत्रासाङ्ख्यम्सूत्रभेदाःअलाबुचार्वाकवादः५६५श्वासरोगः१५४४वेदाङ्गम्लातूर२०१०दिण्डुगलमण्डलम्वि के गोकाक१८३८सिग्मंड फ्रायडटीम फोर्ट्रेस् २रूपकालङ्कारः३३५छान्दोग्योपनिषत्अव्ययम्स्वीडन१२८४न प्रहृष्येत्प्रियं प्राप्य...पद्मपुराणम्मछलीपट्टनम्आम्रम्४४शतपथब्राह्मणम्१६७सोहराब पिरोजशाह गोदरेजसामाजिक मनोविज्ञानस्वामी विवेकानन्दःजी२०औरङ्गाबादमण्डलम्चोळाः🡆 More