सुखदेव

भारतस्य महाक्रान्तिकारी स्वातन्त्र्ययोद्धा भगत सिंहस्य राजगुरोः च सहचरः सुखदेवस्य जन्म क्रि.श.

१९०७तमवर्षस्य मे मासस्य १५तमे दिने अभवत् । अस्य पूर्णं नाम सुखदेव थापर् इति । पिता राम लालः । बाल्यादेव ब्रिटिश् जनानां दौर्जन्य असहमानः मनसि क्रान्तेः बिजम् उपवान् । समान्याः यौवने वैयक्तिकजीवने मोहपरवशाः भवन्ति किन्तु एष तारुण्ये देशस्य दास्यं विमोचयितुं मतिमकरोत् ।

सुखदेव
सुखदेव
जन्म १५ मे १९०७ Edit this on Wikidata
लुधियाना Edit this on Wikidata
मृत्युः २३ मार्च् १९३१ Edit this on Wikidata (आयुः २३)
लाहोर Edit this on Wikidata
शिक्षणस्य स्थितिः National College of Arts Edit this on Wikidata
वृत्तिः राजनैतिज्ञः, क्रांतिकारी, स्वतंत्रता सेनानी&Nbsp;edit this on wikidata
सुखदेव
सुखदेव थापरः

सङ्ग्रामभूमिप्रवेशः

आङ्ग्लानां दुश्शसनं विरुद्ध्य सङ्घर्षितुम् सुखदेवः हिन्दुस्तान् सोशियलिस्ट् रिपब्लिकन् असोसियेषन् सङ्घटनम् प्रविष्टवान् । केवलं नाम्मा सदस्य भूत्वा नोपविष्टवान् । पञ्जाबराज्यम् उत्तरभारतस्य अन्यप्रदेशेषु च चण्डमारुतः इव सञ्चार्य देशार्थं सङ्गर्षणसमर्थान् यूनः सङ्घटितवान् । लाहोरस्य न्याषनल् महाविद्यालयं गत्वा देशार्थं सङ्घर्षितुं निमन्त्रणम् अयच्छात् । भारतस्य भव्यदिव्यपरम्परायाः विषये यूनां मनसि बीजान् उप्तवान् । अन्यक्रान्तिकारिभिः सह मिलित्वा लाहोर्मध्ये नवजवान् भारत् सभा इति गणं निर्मीय आङ्ग्लान् विरुद्ध्य आन्दोलनम् आरब्धवान् । सुखदेवः न केवलम् अन्यान् बोधयति स्म स्वयं क्रान्तिकारकाभिचेष्टासु सक्रियः अभवत् । तेषु प्रमुखौ क्रि.श. १९२८तमे वर्षे सम्भूते लाहोर् विप्लवे क्रि.श. १९२९तमे वर्षे सञ्चालिते कारावारनिरशनान्दोलनम् च । अनेन ब्रिटिश् सर्वकारस्य मूलमेव कम्पितम् । सुखदेवः भगत सिंहेन शिवराम राजगुरुणा च सह मिलित्वा लला लजपतरायं हत्यायाः प्रतिशोधत्वेन ब्रिटिश् आरक्षकाधिकारिणं जे.पि.साण्डर्स् इत्येनम् मारितवान् ।

उद्बन्धनदण्डः

सुखदेव 
भगत सिंहः शिवराम राजगुरुः सुखदेव थापरः

क्रि.शा. १९२९तमे वर्षे सेण्ट्रल् अस्सेम्ब्ली सभायां विस्फोटकं प्रक्ष्पवन्तः इति व्याजेन त्रयाणाम् अपि वधदण्डः विहितः । एवं क्रि.श. १९३१तमवर्षस्य मार्चमासस्य २३तमे दिने एते त्रयः महान्तः नायकाः भगत सिंहः सुखदेव थापरः, शिवराम राजगुरुः च स्मितवदनाः वधस्तम्भस्य पाशकुण्डलं शरणङ्गताः । तदा सुखदेवस्य आयुः केवलं २४वर्षाणि ।

Tags:

भगत सिंहःराजगुरुः

🔥 Trending searches on Wiki संस्कृतम्:

शुनकःलाओसमार्टिन स्कोर्सेसेस्वामी दयानन्दसरस्वतीयदा तदापाकिस्थानम्अल्बेनियामहाभारतम्त्वमेव माता च पिता त्वमेव इतिनरेन्द्र मोदीउपनिषद्श्रीहर्षःअन्नप्राशनसंस्कारः१०१समयवलयः७१२भारतस्य राष्ट्रध्वजःविलियम वर्ड्सवर्थअलङ्काराःमोलिब्डेनम६ फरवरीगूगल् अर्त्ऊरुः२७ अगस्तततः स विस्मयां - 11.14शार्दूलविक्रीडितच्छन्दःदूरदर्शनम्भक्तियोगःअश्वघोषःचन्द्रपुरम्नेपालदेशःरुय्यकःसायणःवेदव्यासःहीरोफिलस्२८ जनवरीजन्तवःवनस्पतिविज्ञानम्वासांसि जीर्णानि यथा विहाय...पानामाकर्णाटककाव्यदोषाःएलिज़बेथ २चम्पादेशःधान्यम्सागरःदशकुमारचरितम्वयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्बेट्मिन्टन्-क्रीडानामकरणसंस्कारःभूटानद्वाविमौ पुरुषौ लोके...कोलोराडो स्प्रिंग्स्प्राचीनभौतशास्त्रम्२२ अगस्तकवकम्जेक् रिपब्लिक्ब्वायु परिवहनतेलुगुभाषापरिशिष्टम्रमा चौधुरीढाकाआयुर्वेदःसितम्बरनिघण्टुन्यायदर्शनम्ऐतरेयब्राह्मणम्🡆 More