नेपाललिपिः

नेपाल लिपि नेपाल भाषास्य एक लिपि अस्ति| नेपाललिपिः नेपाल राष्ट्रस्य एक पुरातन लिपिः। इयं च लिपिः प्राचीनब्राह्मीलिपेः परिवृत्तं रूपम् ।

नेपाललिपिः
नेपाललिपिः
ताम्रपत्रम्
प्रकारः अबुगिडा लेखनप्रकारः
भाषा(ः) संस्कृतम्, नेपालभाषा
जननस्रोतः
जन्यलिपयः सोयोम्बो (मंगोललिपिः), लन्तसा (तिब्बत धार्मिकलिपिः)
समकालीनलिपिः मिथिलाक्षर

लिपिशैली

नेपाललिपिः 
  • प्रचलित शैली
  • रञ्जना शैली
  • गोलम्वः शैली
  • भुजिंम्वः शैली
  • हिंम्वः शैली
  • लितुम्वः शैली
  • कुंम्वः शैली
  • पाचुम्वः शैली
  • क्वँय्‌म्वः शैली
नेपाललिपिः 
नेपाललिपिस्य लिपिबद्धम् बौद्धसंस्कृतगन्थः

Tags:

नेपालनेपाल भाषाब्राह्मीलिपिःलिपि

🔥 Trending searches on Wiki संस्कृतम्:

अक्सिजनज्ञानविज्ञानतृप्तात्मा...अङ्गोलानियोनअगस्त३१ मार्चतेलुगुभाषावाल्ट डिज्नीकर्तृकारकम्जे. साइ दीपकरक्तम्१ जुलाईबुद्धचरितम्६ फरवरीकाफीपेयम्संस्कृतम्मेलबॉर्नमोनाकोधर्मसूत्रकाराःसंयुक्तराज्यानिगाण्डीवं स्रंसते हस्तात्...क्रा-दायीभाषाःसायणाचार्यः२८ जनवरीकोरियालिभाषाविद्युदणुःउल्लेखालङ्कारःअमितशाहभोजपुरीभाषासङ्गणकविज्ञानम्पुराणम्समयवलयःभूटानजनवरी २२सन्धिप्रकरणम्चीनदेशःG20कोट ऐवरी (ऐवरी कोस्ट)ममता ब्यानर्जीधात्रीअल्बेनियाश्रीशङ्कराचार्यसंस्कृतसर्वकलाशालाकैवल्यपादःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याभौतिकशास्त्रम्अधिवर्षम्१७७४नमीबियाडा जे जे चिनायवराङ्गम्महाकाव्यम्अव्ययम्१८ अगस्तकशेरुकाःवास्तुशास्त्रम्एस् एम् कृष्णा८९४ज्ञानम्वेदाविनाशिनं नित्यं...वेदःबार्बाडोसमीराबाईलातूरसऊदी अरबमोहम्मद रफीक्रीडामार्टिन् लूथर् किङ्ग् (ज्यू)२२ मार्चतरुःसबाधधावनम्८०१कोस्टा रीकापिकः🡆 More