नेपालदेशस्य प्रशासनिकविभाजनम्

नेपालदेशस्य भूभागः पञ्चसु विकासक्षेत्रेषु,चतुर्दशसुअञ्चलेषु एवं पञ्चसप्तत्यां मण्डलेषु १३० महानगरेषु यथैव ३६३२ ग्रामविकाससमितिषु च वर्गीकृतः अस्ति ।

नेपालदेशस्य प्रशासनिकविभाजनम्
नेपालदेशस्य प्रशासनिकविभाजनम् तस्वीरे द्रष्टुं शक्नुवन्ति
नेपालदेशस्य प्रशासनिकविभाजनम्

अधस्तनेन फलकेन ज्ञायताम्

Tags:

नेपालदेशःनेपालदेशस्य मण्डलानिनेपालदेशस्य विकासक्षेत्राणि

🔥 Trending searches on Wiki संस्कृतम्:

पेरम्बलूरुमण्डलम्रत्नाकरःगुवाहाटीसिद्धान्तकौमुदीकल्पःसोलोमन-द्वीपरायगढ, मध्यप्रदेशःसिलवासापूर्वमीमांसाटीम फोर्ट्रेस् २विकिमीडियाकृत्तिकाकाशिकासामाजिकमाध्यमानितक्रम्नेल्सन् मण्डेला२३२१००गद्यकाव्यम्मन्ना देबादरायणःभारतेश्वरः पृथ्वीराजःनियमःजुलाईशाम्भवीउपनिषद्ब्राह्मणम्७६७मछलीपट्टनम्यं यं वापि स्मरन्भावं...विकिःसंस्कृतवाङ्मयम्भामहःपराशरऋषिःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या९११लोकसभाअस्थिपञ्जरःदिन्डुगलमण्डलम्अङ्गिराःनवम्बर २९निवेश बैंकिंगखण्डकाव्यानिपरावर्तनम् (भौतविज्ञानम्)आगस्टस कैसरअभिज्ञानशाकुन्तलम्कर्मण्येवाधिकारस्ते...ममैवांशो जीवलोके...उपवेदःअर्जुनःदशरथमाँझिः७ नवम्बरधात्रीवृत्तिःभट्टिकाव्यम्सेनेगलवैदिकसंस्कृतम्मालतीमाधवम्बृहदीश्वरदेवालयःआनन्दवर्धनःशिश्नम्चार्वाकदर्शनम्सूरा अल-अस्रकुतस्त्वा कश्मलमिदं...भारतीयनौसेनापुनर्जन्मरूपकालङ्कारःपर्यावरण-संरक्षणम्मोरारजी देसाई१०६खो खो क्रीडाटोक्योगणितम्८६८🡆 More