नागठाणविधानसभाक्षेत्रम्

कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति बिजापुरलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति नागठाणविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या ३१। नागठाणबिजापुरनगरविधानसभाक्षेत्रं मण्डलदृष्ट्या बिजापुरमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या अपि बिजापुरलोकसभाक्षेत्रे अन्तर्भवति । दलितानां कृते आरक्षितम् अस्ति एतत् क्षेत्रम् ।

Tags:

कर्णाटकम्बिजापुरमण्डलम्बिजापुरलोकसभाक्षेत्रम्

🔥 Trending searches on Wiki संस्कृतम्:

१८६९हठयोगःरत्नावलीअस्माकं तु विशिष्टा ये...सहजं कर्म कौन्तेय...भाषाआश्लेषामनुस्मृतिःपरावृत्५ दिसम्बर११८३महाराष्ट्रराज्यम्दीपावलिःश्वेतःजनवरी ५चन्द्रलेखाकथावस्तु५ फरवरीविक्रमोर्वशीयम्भगवद्गीताकर्तृकारकम्बाय्सीपुर्तगालभूमिरापोऽनलो वायुः...१००भारतस्य इतिहासःटोपेकासरोजिनी नायुडुमास्कोनगरम्सितम्बरपाटलीपुत्रम्संस्कृतभारतीकालिदासस्य उपमाप्रसक्तिःकालमेघःश्रीनिवासरामानुजन्न हि कश्चित्क्षणमपि...तपस्विभ्योऽधिको योगी...ज्योतिषम्१ जुलाईसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्काव्यालङ्कारयोः क्रमिकविकासःनैषधीयचरितम्द्कलियुगम्यास्कःविशिष्टाद्वैतवेदान्तःचीनीभाषाअङ्गुलीआश्रमव्यवस्थाउत्तररामचरितम्नेपालीसाहित्यस्य कालविभाजनम्काव्यविभागाःनासतो विद्यते भावो...जी२०संभेपूस्वसाट्यूपन कर्मणामनारम्भात्...द्वारकाद्वीपःअभिषेकनाटकम्यवनदेशःकिरातार्जुनीयम्सावित्रीबाई फुलेडयोस्कोरिडीस्भट्टोजिदीक्षितःकर्मेन्द्रियाणि संयम्य...आङ्ग्लभाषा१४४८विश्वनाथः (आलङ्कारिकः)९०५🡆 More