तत्त्वोद्योतः

तत्त्वोद्योतग्रन्थस्य रचयिता मध्वाचार्यः भवति। मध्वाचार्यः अस्मिन् ग्रन्थे मायावादस्य तथा शून्यवादस्य च साम्यता दर्शितवान् अस्ति।

  • अस्य ग्रन्थाय श्री जयतीर्थस्य टीका विद्यते।
  • अस्य ग्रन्थाय श्री हुलगि श्रीनाथाचार्यस्य द्वैतद्युमणिटीका सुप्रसिद्धा वर्तते।

Tags:

मध्वाचार्यः

🔥 Trending searches on Wiki संस्कृतम्:

२०१०प्रलम्बकूर्दनम्वर्षःनाहं वेदैर्न तपसा...मिलानोनिरुक्तम्मलेशियानेताजी सुभाषचन्द्र बोस१९०८ट्रेन्टन्सत्य नाडेलाभारतीयकालमानःचातुर्वर्ण्यं मया सृष्टं...रामायणम्देहलीजून ९कजाखस्थानम्संन्यासं कर्मणां कृष्ण...अप्रैल १८इन्दिरा गान्धीभाष्यनिबन्धकाराः२०१२भारतम्अद्वैतसिद्धिः१०८२अन्ताराष्ट्रीयमहिलादिनम्१८८०गुवाहाटीसंस्काराःभर्तृहरिःकैवल्य-उपनिषत्जहाङ्गीरइन्द्रःअन्तर्जालम्यजुर्वेदःवर्णःकोषि अगस्टीन् लूयीश्रीहर्षःसरस्वतीनदीराष्ट्रियबालदिनम् (भारतम्)दक्षिणकोरियाइराक्सऊदी अरबजैमिनिःप्रातिशाख्यम्देशाः११५५स्वास्थ्यम्दक्षिण अमेरिकाफ्रेङ्क्लिन रुजवेल्टअगस्त २०अङ्गिकाभाषासमासःमलागाभौतिकशास्त्रम्१० फरवरीगढवळिभाषाकाशिकाविज्ञानम्अधिवर्षम्कोस्टा रीकावैराग्यशतकम्१८६५वैश्विकस्थितिसूचकपद्धतिःसर्पःअदितिःपिताकवकम्विजयादशमीवाहर्षचरितम्कर्मण्येवाधिकारस्ते...🡆 More