डुम्कामण्डलम्

डुम्कामण्डलम् (Dumka District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं डुम्का नगरम् ।

डुम्कामण्डलम्
मण्डलम्
झारखण्डराज्ये डुम्कामण्डलम्
झारखण्डराज्ये डुम्कामण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ३,७१६ km
Population
 (२००१)
 • Total १३,२१,०९६
 • Density ३०८/km
Website http://164.100.150.4/dumka/
डुम्कामण्डलम्
डुम्कामण्डलम्

भौगोलिकम्

डुम्कामण्डलस्य विस्तारः ३७१६ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पूर्व डुम्कामण्डलस्य जनसङ्ख्या १३२१०९६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९५.३९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७४ अस्ति । अत्र साक्षरता ६२.५४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले केवलम् एकम् उपमण्डलम् स्ति - डुम्का

डुम्कामण्डलम् 

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. बाबा बसुकिनाथ धाम
  2. मलूटि
  3. बाबा सुरेश्वरनाथ मन्दिरम्
  4. मसन्जोरे जलबन्धः
  5. टट्लोइ
  6. कुम्राबाद्
  7. कुर्वा इत्यादि ।

बाह्यानुबन्धाः

Tags:

डुम्कामण्डलम् भौगोलिकम्डुम्कामण्डलम् जनसङ्ख्याडुम्कामण्डलम् उपमण्डलानिडुम्कामण्डलम् वीक्षणीयस्थलानिडुम्कामण्डलम् बाह्यानुबन्धाःडुम्कामण्डलम्झारखण्डराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

डेनमार्कउपनिषद्वासिंहः पशुः११५५मलेशियाफ्रान्सदेशः३६ताण्ड्यपञ्चविंशब्राह्मणम्वालीबाल्-क्रीडाप्याराबर्ट् कोख्कवकम्नाट्यशास्त्रम् (ग्रन्थः)चार्ल्स २ब्रह्मयज्ञःजनवरी १३ज्योतिषशास्त्रम्सुबन्धुःप्कारकम्शर्मण्यदेशःथाईभाषाविरजादेवी (जाजपुरम्)शशि तरूर्विन्ध्यपर्वतश्रेणी१२४अन्तर्जालम्टुनिशियायवद्वीपप्राणायामः१८८०२९४१८०९वैदिकसाहित्यम्पुरुषः (वेदाः)कृष्णःमाण्डूक्योपनिषत्भगवद्गीतामल्लक्रीडाक्नारिकेलम्जे साई दीपककोस्टा रीकापतञ्जलिः९४२विलियम ३ (इंगलैंड)नरेन्द्र मोदीधूमलःबहूनि मे व्यतीतानि...विक्रमोर्वशीयम्ईशावास्योपनिषत्११०६मार्च ३०ट्रेन्टन्तमिळभाषामिथुनराशिःनवम्बर १७अधिभूतं क्षरो भावः...सर्पःइङ्ग्लेण्ड्जातीरामायणम्विलियम वर्ड्सवर्थ२८४१३७२सुन्दरसीजहाङ्गीरप्रथम कुमारगुप्तः🡆 More