टोङ्कमण्डलम्

टोङ्कमण्डलं (हिन्दी: टोंक जिला, आङ्ग्ल: Tonk district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टोङ्क इत्येतन्नगरम् ।

टोङ्कमण्डलम्
मण्डलम्
राजस्थानराज्ये टोङ्कमण्डलम्
राजस्थानराज्ये टोङ्कमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ७,१९४ km
Population
 (२००१)
 • Total १४,२१,७११
Website http://tonk.nic.in/

भौगोलिकम्

टोङ्कमण्डलस्य विस्तारः ७,१९४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे सवाई माधोपुरमण्डलं, पश्चिमे अजमेरमण्डलम्, उत्तरे जयपुरमण्डलं, दक्षिणे बून्दीमण्डलम् अस्ति । अस्मिन् मण्डले ६१ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं टोङ्कमण्डलस्य जनसङ्ख्या १४,२१,७११ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४९ अस्ति । अत्र साक्षरता ६२.४६ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • दियोली
  • मलपुरा
  • निवाई
  • तोडरायसिङ्घपुर/तोडरायसिंहपुर
  • टोङ्क
  • उनियारा
  • पीपलू

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • टोङ्क जमा मस्जिद्
  • सुनहरी कोठी
  • देवनारयणमन्दिरम्
  • कल्याणजी-मन्दिरम्
  • जलदेवीमन्दिरम्
  • बदरीनाथमन्दिरम्
  • कल्पवृक्ष
  • जैनमन्दिरानि
  • घण्टा घर
  • राजमहल
  • शिवाजी उद्यानवनम्

इत्यादीनि ।

बाह्यानुबन्धाः

Tags:

टोङ्कमण्डलम् भौगोलिकम्टोङ्कमण्डलम् जनसङ्ख्याटोङ्कमण्डलम् उपमण्डलानिटोङ्कमण्डलम् वीक्षणीयस्थलानिटोङ्कमण्डलम् बाह्यानुबन्धाःटोङ्कमण्डलम्आङ्ग्लभाषाटोङ्क, भारतम्राजस्थानराज्यम्हिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

मोक्षसंन्यासयोगः१ फरवरी१२ अक्तूबरकाव्यदोषाःत्गुरुत्वाकर्षणशक्तिःअगस्त १५बौद्धधर्मः११५५लेखाकरीना कपूर४५३वेदान्तःरक्तम्सऊदी अरबगोकुरासस्यम्रामनवमीमन्दाक्रान्ताछन्दःमिकी माउसइङ्ग्लेण्ड्बोराननाट्यशास्त्रम् (ग्रन्थः)दशरूपकम्भीष्मःसूर्यःपृथ्वी२१०भारतीयदर्शनशास्त्रम्उद्भटः१८०९१०८२सम्प्रदानकारकम्फ्लोरेंसजन्तुःमाण्डूक्योपनिषत्माताअभिनवगुप्तःवेदाङ्गम्अष्टाध्यायीपुर्तगालीभाषाअव्ययीभावसमासःडेनमार्कउत्तररामचरितपक्षिणःविजयादशमीकर्कटराशिःअलङ्काराःसंस्कृतम्आनन्दवर्धनःस्वदेशीरघुवंशम्ज्ञानविज्ञानयोगःकलिङ्गयुद्धम्आङ्ग्लभाषामुन्नार्२९४मत्स्यपुराणम्नैषधीयचरितम्खानिजःअक्षरम्इन्दिरा गान्धीद्राक्षाफलम्गजःभगीरथःरोम-नगरम्सूत्रलक्षणम्पर्वताःपञ्चाङ्गम्देशाःसंस्कृतसाहित्यशास्त्रम्शिशुपालवधम्२०१०लिक्टनस्टैन🡆 More