टाइम्स्-नाउ

टाइम्स्-नाउ इत्येषा चतुर्विंशतिहोरीया आङ्ग्लभाषीया वार्त्तावाहिनी अस्ति। सा मुम्बयीस्था भारते, सिङ्गापुरे तथा च संयुक्तराज्यामेरिकायां प्रसार्यते। तस्य प्रधानसम्पादकः अर्णवगोस्वामी तथा च प्रधानप्रवर्तकाधिकारी सुनीललुल्ला इत्ययम् अस्ति। अयं तु भारते ऐदम्प्राथम्येन जङ्गमदूरभाषपटलेषु विमोचिता वाहिनी आसीत् (रिलायन्स्-इन्फोकोम्-नेटवर्क्)।

टाइम्स्-नाउ
विमोचितम् 23 जनवरी 2006
स्वामित्वम् The Times Group (Bennett, Coleman & Co. Ltd.)
चित्र-प्रारूपम् 4:3 (576i, SDTV)
उद्घोषः "Always with the news" (अर्थात् सदा वार्त्तया सहितम्)।
भाषा आङ्ग्लभाषा
प्रसारणक्षेत्रम् India, Singapore and USA
प्रधानकार्यालयः मुम्बयी, भारतम्
भगिनी-वाहिनी/-वाहिन्यः Zoom
ET Now
Movies Now
जालस्थलम् www.timesnow.tv
Availability
Satellite
Airtel digital TV (India) Channel 300
Big TV (India) Channel 453
Dish Network (USA) Channel 652
Dish TV (India) Channel 606
Tata Sky (India) Channel 507
IPTV
mio TV (Singapore) Channel 48

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

नेताजी सुभाषचन्द्र बोसकल्पशास्त्रस्य इतिहासःट्रेन्टन्महीधरःभारतस्य इतिहासः१७६४विक्रमोर्वशीयम्मालविकाग्निमित्रम्नन्दवंशःमार्कण्डेयपुराणम्बौद्धधर्मः४ फरवरीयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)मातृदिवसःउत्तराभाद्राआङ्ग्लभाषातुर्कीस्वप्नवासवदत्तम्विन्ध्यपर्वतश्रेणीअक्तूबर १२जून २४मगहीभाषाफेस्बुक्मिसूरीबुधःअभिनवगुप्तःकैवल्य-उपनिषत्भाषाविज्ञानम्वर्षःसरस्वतीनदीमोक्षसंन्यासयोगःपञ्चाङ्गम्अमिताभ बच्चनअसहकारान्दोलनम्मिथुनराशिःफरवरी १६जूनप्राणायामःफरवरी १२रजतम्चाणक्यःउन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्१२११निरुक्तम्आब्रह्मभुवनाल्लोकाः...बहूनि मे व्यतीतानि...अप्रैल १८अनुसन्धानस्य प्रकाराःद्युतिशक्तिःक्टुनिशियानेपोलियन बोनापार्टकाव्यम्जून १०कुण्डलिनी (मुद्रा)सूत्रलक्षणम्आस्ट्रियाचिन्ताज्योतिषशास्त्रम्युद्धम्विकिःयथैधांसि समिद्धोऽग्निः...अनन्वयालङ्कारःसर्पःव्लादिमीर पुतिनसुबन्धुःसंस्काराःशिशुपालवधम्१२१९अभिज्ञानशाकुन्तलम्मेघदूतम्🡆 More