टप्पा: संगीतस्य एक: शैली

टप्पा (Tappa) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । हिन्दुस्तानीशास्त्रीयसङ्गीते नैके प्रकाराः विद्यन्ते । ध्रुपद् उत् ध्रुवपद, होरि उत धमार्, खयाल् उत ख्याल्, ठुमरि, टप्पा, दाद्रा, तराना, तिरवत्, गजल्, खव्वालि, सादरा, खमसा, लावणि, चतुरङ्ग,भजन्, सरगम्, रागमाला इत्यादयप्रकाराः सन्ति । तेषु अन्यतमः प्रकारः टप्पा भवति । पञ्जाबिभाषायां अस्य टप्पा पदस्य कूर्दनम् इत्यर्थः । अयं प्रकारः ठुमरि प्रकारस्यापेक्षया कठिणं भवति । अतः ’टप्पा’ प्रकारस्य गायकाः न्यूनाः सन्ति । पोश्तो, उर्दु, पञ्जाबिभाषासु टप्पा गीतानि सन्ति । शोरिमिया इत्यनेन १८ तमे शतके अस्य प्रकारस्य आविष्कारमकरोत् । अनेनैव नैकानि गीतानि रचितानि । स्वयमेव अस्य प्रकारस्य प्रचारमपि कृतवान् । टप्पा प्रकारः गच्छताकालेन लखनौ तथा वारणस्यां प्रचारं सम्प्राप्य जनमनरञ्जकः प्रकारः जातः । प्रायशः टप्पा गायनं मध्यलये कुर्वन्ति । अवरिहि, गमक, तान्, इत्याख्यानि अस्य प्रकाराय विशेषतया रञ्जकोत्पत्यादिषु सहकृतानि भवन्ति । शृङ्गाररसस्य प्रतिपादकः प्रकारः भवति । अस्मिन् प्रकारे ’स्थायी’ तथा ’अन्तरा’ इति द्वे विभागे भवतः । साधारणतया ठुमरि प्रकारं एषु रागेषु गायन्ति तेषु एव टप्पा प्रकारमपि गायकाः गायन्ति ।

प्रसिद्धाः

  • पण्डित् शङ्कररावः अस्य प्रकारस्य प्रसिद्धः गायकः ।
  • पण्डित् शरच्चन्द्रः आरोळकर् सध्यःकालीनः प्रसिद्धः गायकः भवति ।

बाह्यसम्पर्कतन्तुः

Tags:

काशीखयाल्ठुमरिधमार्ध्रुपद्लखनौशृङ्गाररसःहिन्दुस्तानीशास्त्रीयसङ्गीतम्

🔥 Trending searches on Wiki संस्कृतम्:

तेनालीमहापरीक्षाअक्तूबर १२मार्कण्डेयःयोगःब्रह्मसूत्राणिज्यायसी चेत्कर्मणस्ते...पण्डिततारानाथःनेपोलियन बोनापार्टअन्तर्जालम्इमं विवस्वते योगं...अधर्मं धर्ममिति या...१२४क्गुरु नानक देवमीमांसादर्शनम्कलिङ्गयुद्धम्संस्कृतवर्णमालाआब्रह्मभुवनाल्लोकाः...जून २४१८६५महीधरःवक्रोक्तिसम्प्रदायःपृथ्वीचङ्गेझ खानआग्नेयजम्बुद्वीपःमलयाळम्१८६२हनुमान बेनीवालजलमालिन्यम्तमिळभाषाकेन्द्रीय अफ्रीका गणराज्यम्लन्डन्मुद्राराक्षसम्ब्रह्मगुप्तःकोमोअष्टाङ्गयोगःराजशेखरःजे साई दीपकलेखाआस्ट्रियासूर्यःअभिज्ञानशाकुन्तलम्मनुस्मृतिःफरवरी १३आदिशङ्कराचार्यःजैमिनिःफरवरी १२१८७३आनन्दवर्धनःवैश्विकस्थितिसूचकपद्धतिः४ फरवरीअण्टार्क्टिकासर्पःज्योतिषशास्त्रम्भारतीयदर्शनशास्त्रम्फ्लोरेंसकाशिकाचतुर्थी विभक्तिःसंस्कृतभारतीभाषाविज्ञानम्नाट्यशास्त्रम् (ग्रन्थः)मैथुनम्लज्जालुसस्यम्ओमानवेदः२३ मईकाव्यप्रकाशःविज्ञानम्शनिवासरःवार्त्तापत्रम्🡆 More