जयापीडः

जयापीडः कविः राजा च आसीत्। जयापीडः क्रि.श सप्तमशताब्देः अन्तकाले काश्मीर प्रदेशे बभूव। मुक्तापूडललितादित्यस्य च क्रमदर्शिकायां सञ्जातो बप्पियललितादित्यापरनामा वज्रादित्योऽस्य कवेः पिता। ज्येष्ठभ्रातरं राज्यभ्रष्टं कृत्वाऽयं कश्मीरपालकः समभवत्। राजायं क्षीरस्वामिबुधाल्लुब्धशब्दशास्त्रविद्यः साहित्यचणः कविश्च भूत्वा पण्डितख्यातिमलभत। एतस्य वृत्तान्तं कल्हणस्य राजतरङ्गिण्यां वर्णितम्। एषः यद्यपि कविः इति ज्ञायते तथापि अस्य ग्रन्थः न समुपलब्धः। सुभाषितावल्यां जयापीडश्लोकोऽयं समुपलभ्यते।

    पुरो रेवापारे गिरिरिति दुरारोहशिखरः
    सरः सव्ये वामे दवदहनदाहव्यतिकरः।
    धनुष्पाणिः पश्चातच्छबरहतको धावतितरां
    न यातुं न स्थातुं हरिणशिशुरेष प्रभवति॥

जयापीडः कवीनामाश्रयदाता आसीत्। तदप्युक्तं राजतरङ्गिण्यां-

    मनोरथः शङ्खदत्तो चटकः सन्धिमास्तथा।
    बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः॥

Tags:

कल्हणःकाश्मीरराजतरङ्गिणी

🔥 Trending searches on Wiki संस्कृतम्:

८८७मैथुनम्जलचरकसंहिताभास्कराचार्यःअरबीभाषाकाव्यप्राकाशः२४६हैयान् चक्रवातःईरानपञ्चतन्त्रम्गौःहीरोफिलस्आस्ट्रियामार्टिन स्कोर्सेसेरजनीकान्तःस्त्रीपर्वभारतीयप्रशासनिकसेवा (I.A.S)२२ अगस्तवेदान्तःगो, डोग। गो!वैश्यःधर्मक्षेत्रे कुरुक्षेत्रे...८०११२०४२ जनवरीवाचस्पत्यम्अल्जीरियाआहारःलेपाक्षीआजाद हिन्द फौज्आश्चर्यचूडामणिःआर्यभटःतेलङ्गाणाराज्यम्बुद्धचरितम्स्टीव जाब्सधर्मसूत्रकाराःलातूरवासांसि जीर्णानि यथा विहाय...ब्रह्मगुप्तःलाट्वियाकालिफोर्नियाबेलीजसनकादयःमाण्डूक्योपनिषत्१२३०अल्बेनियाजातीफलम्एइड्स्गद्यकाव्यम्कुमारदासःकेन्द्रीयविद्यालयसङ्घटनम् (KVS)क्रैस्तमतम्यास्कभूमिका१०५६अक्तूबर ११उशीनरःश्रीशङ्कराचार्यसंस्कृतसर्वकलाशालारघुवर दासश्रीलङ्कामाण्डव्यःसिन्धुसंस्कृतिःसंस्कृतवर्णमालाश्रीहर्षःभगवद्गीतामेल्पुत्तूर् नारायणभट्टःजुलियस कैसरभूटानअन्नप्राशनसंस्कारःसमयवलयःसुभद्रा कुमारी चौहान🡆 More