चिन्तामपरिमेयां च...

श्लोकः

चिन्तामपरिमेयां च... 
गीतोपदेशः
    चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
    कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः

चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः ॥

अन्वयः

श्लोकः द्रष्टाव्यः - १६.१२ आशापाशशतैः

शब्दार्थः

श्लोकः द्रष्टाव्यः - १६.१२ आशापाशशतैः

अर्थः

श्लोकः द्रष्टाव्यः - १६.१२ आशापाशशतैः

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

चिन्तामपरिमेयां च... श्लोकःचिन्तामपरिमेयां च... पदच्छेदःचिन्तामपरिमेयां च... अन्वयःचिन्तामपरिमेयां च... शब्दार्थःचिन्तामपरिमेयां च... अर्थःचिन्तामपरिमेयां च... सम्बद्धसम्पर्कतन्तुःचिन्तामपरिमेयां च... सम्बद्धाः लेखाःचिन्तामपरिमेयां च...

🔥 Trending searches on Wiki संस्कृतम्:

ततः स विस्मयां - 11.14१२४५जन्तवःभगवद्गीताब्राह्मीलिपिःभीष्मपर्वअल्बेनियाध्वन्यालोकःसङ्गणकविज्ञानम्ताम्रम्माण्डव्यःनोकियामेल्पुत्तूर् नारायणभट्टःमाडिसन्१८१५झांसी लक्ष्मीबाईमालतीमारिषस्न चैतद्विद्मः कतरन्नो गरीयो...ब्रह्मदेशःसमयवलयः३१ मार्चअङ्गोलाहिन्द-यूरोपीयभाषाःतरुःबोलिवियाऋग्वेदःएइड्स्गूगल् अर्त्विष्णुतत्त्वनिर्णयःसमन्वितसार्वत्रिकसमयः१७७४मुण्डकोपनिषत्आङ्ग्लभाषाकीटःमैथुनम्साहित्यदर्पणःक्रिकेट्क्रीडानियमाःशान्तिपर्वनियोन१६ अप्रैलब्रह्मसूत्राणिजातीफलम्पुरुषसूक्तम्नवदेहलीआजाद हिन्द फौज्वैश्यःअरबीभाषाशर्मण्यदेशःवाल्ट डिज्नीशुक्लरास्याभारतस्य राष्ट्रध्वजःरवीन्द्रनाथ ठाकुर१ जुलाईआकाशगङ्गाकैवल्यपादःकोरियालिभाषावनस्पतिविज्ञानम्८ अगस्तजैनधर्मःजडभरतःइम्फालमोनाकोप्रदूषणम्२२ दिसम्बरसायणःन्यायदर्शनम्आयुर्वेदःमेघदूतम्परिशिष्टम्प्रतिज्ञायौगन्धरायणम्🡆 More