चित्तपरिणामः

चित्तस्य प्राथमिके द्वे अवस्थे भवतः-व्युत्थानं निरोधश्चेति । चित्ते गुणप्रभावात् जायमानं परिवर्तनं परीणाम इत्युच्यते, तथापि योगशास्त्रं सांख्य-सिद्धान्तानुरुपं चलति सांख्योक्तेन सत्यकार्यवादसिद्धान्तेन इदं स्पष्टमस्ति यत् पदार्थानां उत्पत्तिविनाशौ न भवतः, अपितु आविर्भावतिरोभावौ भवतः, अतो व्युत्थानस्य निरोधोऽपि व्युत्थानस्य तिरोभाव एवास्ति । पुनर्निरोधाद् व्युत्थानस्य आविर्भावो भवति । चित्तस्य धार्मेणि रुपे समाहितत्वं समाधिपरिणामः कथ्यते । अस्मिन् संस्कार प्रत्ययानां क्षयः उदयश्च जायेते । समाधिकाले शान्तोदितयोः तीव्ररुपेण चित्ते प्रावाहिकता एकाग्रतापरिणामः कथ्यते । अयं केवलं समाधावेव जायते । एवमेव इन्द्रियाणां भूतानां चापि परिणामा भवन्ति । ते च त्रिधा वर्गीकृताः सन्ति –(१) धर्मपरिणामः (२) लक्षणपरिणामः (३) अवस्थापरिणामश्च । यथा चित्तरुपिणि धर्मे व्युत्थानधर्मस्य तिरोभावो निरोधधर्मस्याविर्भावश्च धर्मपरिणामोऽस्ति । धर्माणां त्रिषु कालेषु स्वरुपावस्था लक्षनपरिणामोऽस्ति । व्युत्थाननिरोधयोराविर्भावोऽवस्थापरिणामश्च भवति ।

चित्तपरिणामः
योगशास्त्रस्य प्रणेता पतञ्जलिः

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कगलिआरीसायणःविष्णुःकार्बनपीटर महान (रूस)पुर्तगालीभाषानीतिशतकम्ध्वजःसिङ्गापुरम्कथासाहित्यम्बुर्गोसमालतीभाषाजीवनीयोगी आदित्यनाथःब्रह्मवैवर्तपुराणम्पाणिनिःदैवतकाण्डम्प्रदूषणम्जैनधर्मःदूरदर्शनम्गङ्गानदीभट्टोजिदीक्षितः१४६८रसुवामण्डलम्८९४स्टीव जाब्ससमन्वितसार्वत्रिकसमयः१२५५सप्ताहःईरानचरकःदेशभक्तिःभक्तियोगःसेंट किट्टेनिस्-क्रीडाकालिदासःशर्मण्यदेशःतेलुगुभाषासंस्कृतविकिपीडियादीपकालङ्कारःसनकादयःअरबीभाषामीराबाईपतञ्जलिःवासांसि जीर्णानि यथा विहाय...गोवाराज्यम्भास्कराचार्यःवर्मांटअण्डमाननिकोबारद्वीपसमूहः२७ अगस्तबार्बाडोसपञ्चमहायज्ञाःवायुःजेक् रिपब्लिक्रजनीकान्तःक्यूबाधान्यम्१६७२संस्कृतवाङ्मयम्कौरवी उपभाषा२७ मार्चक्रैस्ताःकीटःहिन्दूधर्मःमन्दारिनभाषा९९८मस्तिष्करोगःनलचम्पूःस्प्रिंग्फील्ड्आस्ट्रिया🡆 More