चन्नपट्टणविधानसभाक्षेत्रम्

कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति बेङ्गळूरुग्रामान्तरलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति चन्नपट्टणविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या १८५। चन्नपट्टणविधानसभाक्षेत्रं मण्डलदृष्ट्या रामनगरमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या बेङ्गळूरुग्रामान्तरलोकसभाक्षेत्रे अन्तर्भवति । चन्नपट्टणविषये अधिकविवरणार्थम् चन्नपट्टणम् इति पृष्ठं पश्यन्तु ।

Tags:

कर्णाटकम्बेङ्गळूरुग्रामान्तरलोकसभाक्षेत्रम्रामनगरमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

तस्य सञ्जनयन् हर्षं...अमृत-बिन्दूपनिषत्११ अप्रैल२३ जुलाई१११७संयुक्तराज्यानियुनिकोडमृच्छकटिकम्५३३जनवरी ११जे साई दीपकसंयुक्ताधिराज्यम्महाभाष्यम्३७५८१६१२३७११९२३८८१०३८१६७५२३३१६६५११०७करीना कपूर१०६७विकिमीडिया१२००६३६१६५६शिश्नम्२४२हर्बर्ट् स्पेन्सर्हिन्दुमहासागरःश्३३८विकिः१४८९3.33 प्रातिभाद्वा सर्वम्पनसफलम्१४७जग्गी वासुदेव१०७३न्‍यू मेक्‍सिको१६२१न्‍यू जर्सीवार्त्तापत्रम्सामाजिकमाध्यमानिमई ९खुदीराम बोसबोयिङ्ग् ७८७१२७८सावित्रीबाई फुले५५७नार्थ केरोलैनाशूद्रकःअन्तर्जालम्वॉशिंगटन, डी॰ सी॰९९६नाट्यशास्त्रम् (ग्रन्थः)१६६८नवम्बर १४९३७२९आदिशङ्कराचार्यःदाण्डीयात्राबाणभट्टः८३८अलङ्कारग्रन्थाः१०६२४८८१७७९११६४रजतम्७१🡆 More