बाबाबुडनगिरिः

बाबाबुडनगिरिः (Baba Budangiri) कर्णाटकराज्यस्य चिक्कमगळूरुमण्डले पश्चिमाद्रिशृङ्खलायां विद्यमानः गिरिः । दत्तगिरिः, चन्द्रद्रोणपर्वतः इत्यपि स्थानीयाः कथयन्ति । अयं पर्वतः हैन्दवानां महम्मदीयानां च तीर्थक्षेत्रम् अस्ति । मुळ्ळय्यनगिरिः अपि अस्मिन् पर्वतमालिकायाम् एव अन्तर्गच्छति ।

बाबाबुडनगिरिः
मण्डलम्
राष्ट्रम् बाबाबुडनगिरिः भारतम्
राज्यम् कर्णाटकराज्यम्
मण्डलम् चिक्कमगळूरुमण्डलम्
Elevation
१,८९५ m
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)

बाह्यानुबन्धाः

Tags:

कर्णाटकचिक्कमगळूरुमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

अर्थःविपाशाश्८३४मनुस्मृतिःजार्ज ३१५७७बोयिङ्ग् ७८७कोबाल्टभारतम्८१७९३३साङ्ख्यदर्शनम्नाट्यशास्त्रम् (ग्रन्थः)१५०७८०५१ मैक्रोकन्ट्रोलर्४ सितम्बरमहात्मा गान्धीमीराबाईजग्गी वासुदेव४१५३७६रीतिसम्प्रदायःद्विचक्रिकाविष्णुः६९३२९६३३८१००आर्षसाहित्यम्१०६९११काफीपेयम्१०९७भूगोलीयनिर्देशाङ्कप्रणालीहर्बर्ट् स्पेन्सर्२४७भारतस्य इतिहासःओडिशीअष्टाङ्गयोगःकर्मसंन्यासयोगःयुनिकोड१०३८१८३सेनेगलगर्भधारणम्१७८४७६१षष्ठीसामवेदःअलङ्कारग्रन्थाःगणेशःजनवरी ८२६०न्‍यू जर्सी१४०७d21obप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्१२७८रने देकार्त१५४३महाभाष्यम्१५०१२३५११५४संस्कृतकवयः२३ जुलाईहेनरी ४पेरुजुलाई १९विकिमीडिया१७०१५६८एषा तेऽभिहिता साङ्ख्ये...य एनं वेत्ति हन्तारं...८५८🡆 More