के शिवराम कारन्त

शिवराम कारन्तः(अक्टोबर् १०, १९०२ - सेप्टम्बर् १२, १९९७)Kota Shivaram Karanth - सागरतीरभार्गवः, चलन् विश्वकोशः इत्येव ख्यातः कन्नडभाषायाः साहित्यसंस्कृतेः वक्ता कविः कथाग्रन्थकर्ता च ।

शिवराम कारन्तः
ಶಿವರಾಮ ಕಾರಂತ
के शिवराम कारन्त
जननम् (१९०२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१०)१०, १९०२
सालिग्रामः, उडुपीमण्डलम्, कर्णाटकराज्यम्
मरणम् क्रि.श.१९९७, डिसेम्बर् मासस्य ९दिनाङ्कः ।
मणिपालः उडुपीमण्डलम्, कर्णाटकराज्यम्
वृत्तिः साहित्यकारः कविः
राष्ट्रीयता भारतीयः
उच्चशिक्षा आक्स्फर्डविश्वविद्यालयः
कालः क्रि.श.१९०२ तः १९९७
प्रकारः कथाः, पद्यानि, कथाग्रन्थः, रूपकाणि
विषयाः कर्णाटकम्, जीवनम् ।
साहित्यकान्दोलनम् नवोदयः
प्रमुखकृतयः मूकज्जियकनसुगळु

karanth.kannadavedike.net

जीवनम्

कर्णाटकस्य ज्ञानपीठप्रशस्तिभाक् डा.शिवराम कारन्तः उडुपीमण्डलस्य कोट इति ग्रामे क्रि.श.१९०२तमे वर्षे अक्टोबर् मासस्य दशमे दिने सञ्जातः ९६वर्षाणि सञ्जीव्य क्रि.श.१९९७तमवर्षे डिसेम्बर् मासे नवमे दिने दिवङ्गतः । स्वस्य जीवतावधौ ४२७ कृतीः व्यरचयत् । तासुअ ४७कथाग्रन्थाः एव । स्वस्य ९६तमे वयसि अपि खगानां विषये ग्रन्थमेकम् अरचयत् । साहित्यकारः भूत्वा यथा प्रसिद्धः अभवत् तथैव अन्यक्षेत्रेषु अपि अस्य प्रसिद्धिः अस्ति एव । कर्णाटकस्य प्रमुखकलायाः यक्षगानस्य प्रचाराय संवर्धनाय च अनेकान् प्रयोगान् कृतवान् । एषः यक्षगानकलाम् अभ्यस्य "ब्याले" विविधपरिवर्तनानि कृत्वा विदेशेषु अपि प्रदर्शितवान् । यदा युवा आसीत् तदा समाजपरिवर्तनार्थमपि प्रयत्नं कृतवान् । बालानां प्रतिभाविकसनार्थं कर्णाटकस्य दक्षिणकन्नडमण्डलस्य पुत्तूरुपरिसरे "बालवन" इति असाम्प्रदायिकशिक्षाकेन्द्रम् आरब्धवान् । तत्र एव कञ्चित् मुद्रणालयं संस्थाप्य स्वग्रन्थान् मुद्रापयति स्म । स्वस्य बहूनां पुस्तकानां मुखचित्रमपि स्वयं विरचय्य मुद्रितवान् । एतादृशः प्रतिभावान् आसीत् कारन्तमहोदयः । निरन्तरं प्रयोगशीलः कारन्तमहोदयः कन्नडभाषायाः चित्ररङ्गे अपि हस्तक्षेपं कृत्वा क्रि.शा.१९३०तमे वर्षे हरिजनानां जीवनकथाम् अवलम्ब्य डोमिङ्गो इति मूकचलच्चित्रमेकं निर्मिय निदिश्य अभिनीतवान् । क्रि.श.१९३१तमे वर्षे भूतराज्य इति किञ्चितमूकचित्रमपि निदेशितवान् ।

  • परिसरस्य रक्षणान्दोलनम् - कारन्तमहोदयस्य कथाग्रन्थेषु सर्वेषु अवश्यं परिसरस्य विषयः प्रस्तुतः । तथैव स्वजीवने अपि परिसरस्य संरक्षणार्थं विप्लवं कृतवान् । कर्णाटके कैगा अणुस्थावरस्य निर्माणावसरे तद्विरुध्य प्रचालितान्दोलनस्य नेता कारन्तः एव आसीत् । आबालवृद्धं साहित्यकृषि कृतवान् कारन्तः देशस्य एव महानिधिः आसीत् । कर्णाटकस्य कोणे कोणे सञ्चरन् समग्रं भारतदेशम् अटन् विदेशस्य सांस्कृतिककेन्द्राणि अपि सन्दृष्टवन् । स्वस्य चरमकालपर्यन्तमपि सहित्यकप्रवासे निरतः आसीत् । भारते केन्द्रस्तरस्य ज्ञानपीठप्रशस्तिः, पद्मभूषणप्रशस्तिः, राज्यस्तरस्य पम्पप्रशस्तिः,नाडोजपुरस्कारः, विविधविश्वविद्यालयानां डक्टरेट् उपाधयः अस्मै कारन्तमहोदयाय प्रदताः । वयसः श्रन्तिम् अपरिगणयन् ज्ञानमार्गे जनान् नयन् सर्वेषां प्रियः कारन्तज्जः अभवत् ।

सालिग्रामेस्मारकम्

डा.कारन्तमहोदयस्य जन्मस्थले सालिग्रामे कारन्तस्मृतिचित्रशाला इति सुन्दनं बहुस्तरभवनम् अस्ति । तत्र कारन्तसम्बद्धानि अनेकानि वस्तूनि सुस्थाप्तितानि सन्ति । तस्य कथाग्रन्थानाम् आशयस्य बृहत् भित्तिचित्राणि, यक्षगानस्य वेशभूषाः, कथाग्रन्थानां प्राचीनप्रतयः, अनेन रचितानि चित्राणि, तस्य साहित्यसृष्टौ उपयुक्तानि वस्तूनि, च अत्र विराजन्ते । सालिग्रामस्य पण्यशलायाम् एव स्थितम् एतत् भवनं दृष्ट्वा जनेषु डा.शिवराम कारन्तस्य अभिमनः उद्गच्छति ।

कृतयः

गीतानि

  • गीतसुधाकर
  • सीळ्गवनगळु

कथाग्रन्थाः

  • अदे ऊरु, अदे मर (ಅದೇ ಊರು, ಅದೆ ಮರ)
  • अळिद मेले (ಅಳಿದ ಮೇಲೆ)
  • अण्टिद अपरञ्जि (ಅಂಟಿದ ಅಪರಂಜಿ)
  • आळ निराळ (ಆಳ, ನಿರಾಳ)
  • इद्दरू चिन्ते (ಇದ್ದರೂ ಚಿಂತೆ)
  • इन्नोन्दु दारि (ಇನ್ನೊಂದೇ ದಾರಿ)
  • इळेयेम्ब (ಇಳೆಯೆಂಬ)
  • उक्किद नोरे (ಉಕ್ಕಿದ ನೊರೆ)
  • उक्किद नोरे (ಒಡ ಹುಟ್ಟಿದವರು)
  • ओण्टि दनि (ಒಂಟಿ ದನಿ)
  • औदार्यद उरुळल्लि (ಔದಾರ್ಯದ ಉರುಳಲ್ಲಿ)
  • कण्णिद्दरू काणरु (ಕಣ್ಣಿದ್ದೂ ಕಾಣರು)
  • कन्नडियल्लि कण्डत (ಕನ್ನಡಿಯಲ್ಲಿ ಕಂಡಾತ)
  • कन्याबलि (ಕನ್ಯಾಬಲಿ)
  • करुळिनकरे (ಕರುಳಿನ ಕರೆ)
  • कुडियरकूसु (ಕುಡಿಯರ ಕೂಸು)
  • केवल मनुष्यरु (ಕೇವಲ ಮನುಷ್ಯರು)
  • गेद्द दोड्डस्तिके (ಗೆದ್ದ ದೊಡ್ಡಸ್ತಿಕೆ)
  • गोण्डारण्य (ಗೊಂಡಾರಣ್ಯ)
  • चिगुरुरिद कनसु (ಚಿಗುರಿದ ಕನಸು)
  • चोमन दुडि( ಚೋಮನ ದುಡಿ)
  • जगदोद्धार ना (ಜಗದೋದ್ಧಾರ ನಾ)
  • जारुव दारियल्लि (ಜಾರುವ ದಾರಿಯಲ್ಲಿ)
  • देवदूतरु (ದೇವದೂತರು)
  • धर्मरायन संसार (ಧರ್ಮರಾಯನ ಸಂಸಾರ)
  • नाष्ट दिग्गजगळु (ನಷ್ಟ ದಿಗ್ಗಜಗಳು)
  • नम्बिदवर नाक नरक (ನಂಬಿದವರ ನಾಕ, ನರಕ)
  • नावु कट्टिद स्वर्ग (ನಾವು ಕಟ್ಟಿದ ಸ್ವರ್ಗ)
  • निर्भाग्य जन्म (ನಿರ್ಭಾಗ್ಯ ಜನ್ಮ)
  • बत्तद तोरे (ಬತ್ತದ ತೊರೆ)
  • बेट्टद जीव (ಬೆಟ್ಟದ ಜೀವ)
  • भूत (ಭೂತ)
  • मरळि मण्णिगे (ಮರಳಿ ಮಣ್ಣಿಗೆ)
  • मुगिद युद्ध (ಮುಗಿದ ಯುದ್ಧ)
  • मूकज्जिय कनसुगळु (ಮೂಕಜ್ಜಿಯ ಕನಸುಗಳು)
  • मूरु जन्म (ಮೂಜನ್ಮ)
  • मै मनगळ सुळियल्लिल् (ಮೈ ಮನಗಳ ಸುಳಿಯಲ್ಲಿ)
  • मोग पडेद मन (ಮೊಗ ಪಡೆದ ಮನ)
  • विचित्र कूट (ವಿಚಿತ್ರ ಕೂಟ)
  • शनीश्वरन नेरळल्लि (ಶನೀಶ್ವರನ ನೆರಳಿನಲ್ಲಿ)
  • सन्यासिय बदुकु (ಸನ್ಯಾಸಿಯ ಬದುಕು)
  • समीक्षा (ಸಮೀಕ್ಷೆ)
  • सरसम्मन समाधिः (ಸರಸಮ್ಮನ ಸಮಾಧಿ)
  • सप्नद होळे (ಸ್ವಪ್ನದ ಹೊಳೆ)
  • हेत्तळा तायि (ಹೆತ್ತಳಾ ತಾಯಿ)

रूपकानि

  • अवळि नाटकगळु (ಅವಳಿ ನಾಟಕಗಳು)
  • एकाङ्क नाटकगळू (ಏಕಾಂಕ ನಾಟಕಗಳು)
  • ऐदु नाटकगळु (ಐದು ನಾಟಕಗಳು)
  • कट्टे पुराण (ಕಟ್ಟೆ ಪುರಾಣ)
  • कठारि भैरव (ಕಠಾರಿ ಭೈರವ)
  • कर्णार्जुन (ಕರ್ಣಾರ್ಜುನ)
  • कीचक सैरन्ध्रि (ಕೀಚಕ ಸೈರಂಧ್ರಿ)
  • गर्भगुडि (ಗರ್ಭಗುಡಿ)
  • गीत नाटकनि (ಗೀತ ನಾಟಕಗಳು)
  • जम्बद जानकि (ಜಂಬದ ಜಾನಕಿ)
  • ज्यूलियस् सीज़र् (ಜ್ಯೂಲಿಯಸ್ ಸೀಸರ್)
  • डुमिङ्गो (ಡುಮಿಂಗೊ)
  • दृष्टि सङ्गम (ದೃಷ್ಟಿ ಸಂಗಮ)
  • नवीन नाटकगळु (ನವೀನ ನಾಟಕಗಳು)
  • नारद गर्वभङ्ग (ನಾರದ ಗರ್ವಭಂಗ)
  • बित्तिद बेळे (ಬಿತ್ತಿದ ಬೆಳೆ)
  • बेवरिगे जयवागलि (ಬೆವರಿಗೆ ಜಯವಾಗಲಿ)
  • बौद्ध यात्रा (ಬೌದ್ಧ ಯಾತ್ರಾ)
  • मङ्गळारति (ಮಂಗಳಾರತಿ)
  • मुक्तद्वार (ಮುಕ್ತದ್ವಾರ)
  • यारो अन्दरु (ಯಾರೊ ಅಂದರು)
  • विजय (ವಿಜಯ)
  • विजयदशमि (ವಿಜಯ ದಶಮಿ)
  • सरळ विरळ नाटकगळु । (ಸರಳ ವಿರಳ ನಾಟಕಗಳು)
  • साविर मिलिय (ಸಾವಿರ ಮಿಲಿಯ)
  • हणे बरह (ಹಣೆ ಬರಹ)
  • हिरियक्कन चाळि (ಹಿರಿಯಕ್ಕನ ಚಾಳಿ)
  • हेगादरेनु (ಹೇಗಾದರೇನು?)
  • हेमन्त (ಹೇಮಂತ)

लघुकथाः

  • कविकर्म (ಕವಿಕರ್ಮ)
  • तेरेय मरेयल्लि (ತೆರೆಯ ಮರೆಯಲ್ಲಿ)
  • हसिवु (ಹಸಿವು)
  • हावु (ಹಾವು)

जलपनं विडम्बनं च

  • ग्नान (ಗ್ನಾನ)
  • किक्क दोड्डदु (ಚಿಕ್ಕ ದೊಡ್ಡವರು)
  • देहज्योतिगळु म्त्फ़्तु प्राणि प्रबन्धगळु (ದೇಹಜ್ಯೋತಿಗಳು ಮತ್ತು ಪ್ರಾಣಿ ಪ್ರಬಂಧಗಳು)
  • मैगळ्ळन दिनचरियिन्द (ಮೈಗಳ್ಳನ ದಿನಚರಿಯಿಂದ)
  • मैलिकल्लिनोडने मातुकतेग्ळु (ಮೈಲಿಕಲ್ಲಿನೊಡನೆ ಮಾತುಕತೆಗಳು)
  • हळ्ळिय हत्तु समस्तरु (ಹಳ್ಳಿಯ ಹತ್ತು ಸಮಸ್ತರು)

प्रवासकथनम्

  • अपूर्व पश्चिम (ಅಪೂರ್ವ ಪಶ್ಚಿಮ)
  • अरसिकरल्ल् (ಅರಸಿಕರಲ್ಲ)
  • अबूविनिन्द बरामक्के (ಅಬೂವಿನಿಂದ ಬರಾಮಕ್ಕೆ)
  • पालाळक्के पयण (ಪಾತಾಳಕ್ಕೆ ಪಯಣ)
  • पूर्वदिन्द अत्यपूर्वक्के (ಪೂರ್ವದಿಂದ ಅತ್ಯಪೂರ್ವಕ್ಕೆ)
  • यक्षरङ्गक्कागि प्रवास (ಯಕ್ಷರಂಗಕ್ಕಾಗಿ ಪ್ರವಾಸ)

आत्मकथनम्

  • स्मृतिपटलतः (१,२,३) [ಸ್ಮೃತಿಪಟಲದಿಂದ (೧,೨,೩)]
  • हुच्चुमनस्सिन हत्तु मुखगळु (ಹುಚ್ಚು ಮನಸ್ಸಿನ ಹತ್ತು ಮುಖಗಳು)

जीवनेतिहासः

  • कलाविद कृष्ण हेब्बाररु (ಕಲಾವಿದ ಕೃಷ್ಣ ಹೆಬ್ಬಾರರು)

कलाप्रबन्धाः

  • कलेय दर्शन (ಕಲೆಯ ದರ್ಶನ)
  • कर्णाटकस्य चित्रकले (ಕರ್ನಾಟಕದಲ್ಲಿ ಚಿತ್ರಕಲೆ)
  • चालुकय मत्तु वाश्तुशिल्प (ಚಾಲುಕ್ಯ ವಾಸ್ತು ಮತ್ತು ಶಿಲ್ಪ)
  • चित्र, शिल्प, वासुकलेगळु (ಚಿತ್ರ,ಶಿಲ್ಪ,ವಾಸ್ತು ಕಲೆಗಳು)
  • जानपद गीतेगळु (ಜಾನಪದ ಗೀತೆಗಳು)
  • भारतीय चित्रकले (ಭಾರತೀಯ ಚಿತ್ರಕಲೆ)
  • भारतेय शिल्प (ಭಾರತೇಯ ಶಿಲ್ಪ)
  • यक्षगान बयलाट् (ಯಕ್ಷಗಾನ ಬಯಲಾಟ)
  • सौन्दर्यप्रज्ञेयन्नु बेळेयिसलु (ಸೌಂದರ್ಯ ಪ್ರಜ್ಞೆಯನ್ನು ಬೆಳೆಯಿಸಲು)

वैज्ञानिकाः

  • अद्भुतजगत्तु (ಅದ್ಭುತ ಜಗತ್ತು(೧. ವಿಚಿತ್ರ ಖಗೋಲ,೨. ನಮ್ಮ ಭೂಖಂಡಗಳು)
  • उष्णवलयस्य आग्नेस्य (ಉಷ್ಣವಲಯದ ಆಗ್ನೇಸ್ಯ)
  • प्राणिप्रपञ्चद विस्मयगळु (ಪ್ರಾಣಿಪ್ರಪಂಚದ ವಿಸ್ಮಯಗಳು)
  • मङ्गन कायिले (ಮಂಗನ ಕಾಯಿಲೆ)
  • विज्ञान मत्तु अन्धश्रद्धे (ವಿಜ್ಞಾನ ಮತ್ತು ಅಂಧಶೃದ್ಧೆ)
  • विशाल सागरगळु (ವಿಶಾಲ ಸಾಗರಗಳು)
  • हिरिय किरिय हक्किगळु (ಹಿರಿಯ ಕಿರಿಯ ಹಕ್ಕಿಗಳು)

अन्याः

  • प्रजाप्रभुत्ववन्नु कुरितु (ಪ್ರಜಾಪ್ರಭುತ್ವವನ್ನು ಕುರಿತು)
  • बाळ्वेयॆ बेळकु (ಬಾಳ್ವೆಯೇ ಬೆಳಕು)
  • बाळ्वेये बेळकु अथवा जीवनधर्म (ಬಾಳ್ವೆಯೇ ಬೆಳಕು ಅಥವಾ ಜೀವನ ಧರ್ಮ)
  • मनोदेहियाद् मानव (ಮನೋದೇಹಿಯಾದ ಮಾನವ)
  • विचारशीलते (ವಿಚಾರಶೀಲತೆ)
  • विचार साहित्य निर्माण (ವಿಚಾರ ಸಾಹಿತ್ಯ ನಿರ್ಮಾಣ)
  • स्वार्थिमनव (ಸ್ವಾರ್ಥಿ ಮಾನವ)

सम्पादिताः

  • ऐरोडि शिवरामय्य बदुकु बरह (ಐರೋಡಿ ಶಿವರಾಮಯ್ಯ ಬದುಕು, ಬರಹ)
  • कौशिक रामायण ಕೌಶಿಕ ರಾಮಾಯಣ
  • पञेयवर नेनपिगागि (ಪಂಜೆಯವರ ನೆನಪಿಗಾಗಿ)

विश्वकोशः

  • कला प्रपञ्च (ಕಲಾ ಪ್ರಪಂಚ)
  • प्राणि प्रपञ्च (ಪ್ರಾಣಿ ಪ್ರಪಂಚ)
  • बाल प्रपञ्च (ಬಾಲ ಪ್ರಪಂಚ (೧,೨,೩)
  • विज्ञानप्रपञ्च (ವಿಜ್ಞಾನ ಪ್ರಪಂಚ (೧,೨,೩,೪)

निघण्टुः

  • सिरिगन्नड अर्थकोश (ಸಿರಿಗನ್ನಡ ಅರ್ಥಕೋಶ)

अनूदिताः

  • कीटनाशकगळ पिडुगु (ಕೀಟನಾಶಕಗಳ ಪಿಡುಗುಗಳು)
  • कोट महाजगत्तु (ಕೋಟ ಮಹಾಜಗತ್ತು)
  • जनगेयू अरण्यगळू (ಜನತೆಯೂ ಅರಣ್ಯಗಳೂ)
  • नम्म परमाणु चैतन्य - उत्पादना साधनगळू (ನಮ್ಮ ಪರಮಾಣು ಚೈತನ್ಯ—ಉತ್ಪಾದನಾ ಸಾಧನಗಳು)
  • नम्म शिक्षणपद्धतियू समस्येगळू, भविष्यवू (ನಮ್ಮ ಶಿಕ್ಷಣ ಪದ್ಧತಿಯ ಸಮಸ್ಯೆಗಳೂ, ಭವಿಷ್ಯವೂ)
  • नम्म सुत्तलिन कडलु (ನಮ್ಮ ಸುತ್ತಲಿನ ಕಡಲು)
  • नम्मेल्लरिगू ओन्दे भविष्य (ನಮ್ಮೆಲ್ಲರಿಗೂ ಒಂದೇ ಭವಿಷ್ಯ)
  • परमाणु इन्दु नाळे (ಪರಮಾಣು – ಇಂದು ನಾಳೆ)
  • पञ्च ऋतु (ಪಂಚ ಋತು)
  • बेळेयुत्तिरुव समस्ये (ಬೆಳೆಯುತ್ತಿರುವ ಸಮಸ್ಯೆ)
  • भारतद परिसर - द्वितीय समीक्षे (ಭಾರತದ ಪರಿಸರ – ದ್ವಿತೀಯ ಸಮಿಕ್ಷೆ)
  • भारतद परिसरद परिस्थिति - प्रजेय दृष्टियल्लि ।(ಭಾರತದ ಪರಿಸರದ ಪರಿಸ್ಥಿತಿ – ೧೯೮೨ – ಪ್ರಜೆಯ ದೃಷ್ಟಿಯಲ್ಲಿ)
  • भारतवर्षदल्लि ब्रिटिषरु (ಭಾರತ ವರ್ಷದಲ್ಲಿ ಬ್ರಿಟಿಷರು)
  • यारु लक्षिसुवु (ಯಾರು ಲಕ್ಷಿಸುವರು?)
  • श्री रामकृष्णर जीवन चरिते (ಶ್ರೀ ರಾಮಕೃಷ್ಣರ ಜೀವನ ಚರಿತೆ)

बालसाहित्यानि

  • अनादिकालद मनुष्य (ಅನಾದಿ ಕಾಲದ ಮನುಷ್ಯ)
  • ओन्दे रात्रि ओन्दे हगलु (ಒಂದೇ ರಾತ್ರಿ ಒಂದೇ ಹಗಲು)
  • गजराज (ಗಜರಾಜ)
  • गेद्दवर सत्य (ಗೆದ್ದವರ ಸತ್ಯ)
  • ढं ढं डोलु (ಢಂ ಢಂ ಢೋಲು)
  • नरनो वानरनो (ನರನೋ ವಾನರನೋ)
  • मरियप्पन साहासगळु (ಮರಿಯಪ್ಪನ ಸಾಹಸಗಳು)
  • मङ्गन मदुवे (ಮಂಗನ ಮದುವೆ)
  • सूर्य चन्द्र (ಸೂರ್ಯ ಚಂದ್ರ)
  • हुलिराय (ಹುಲಿರಾಯ)
  • कन्नडादेशः कन्नडजनसम्बद्ध १०पुस्तकानि (ಕನ್ನಡ ನಾಡು ಮತ್ತು ಕನ್ನಡಿಗರ ಪರಂಪರೆಗೆ ಸಂಬಂಧಿಸಿದ ೧೦ ಪುಸ್ತಕಗಳು)
  • ऐबिएच् मूलविज्ञानपाठमाला, इको संस्थायाः कृते कृताः अनुवादाः - १३३ ( ಐಬಿಎಚ್, ಮೂಲವಿಜ್ಞಾನ ಪಾಠಮಾಲೆ ಹಾಗು ‘ಇಕೊ’ ದವರಿಗಾಗಿ ಮಾಡಿದ ಅನುವಾದಗಳು : ಸುಮಾರು ೧೩೩)
  • इको संस्थायाः कृते सम्पादिताः ग्रन्थाः - ४२ (‘ಇಕೊ’ ದವರಿಗಾಗಿ ಮಾಡಿದ ಸಂಪಾದಿತ ಪುಸ್ತಕಗಳು : ೪೨)

शैक्षणिकाः

बालशिक्षा

  • ओदुव आट (ಓದುವ ಆಟ)
  • गृहविज्ञान - १,२,३ (ಗೃಹ ವಿಜ್ಞಾನ (೧,೨,೩))
  • चित्रमय दक्षिणकन्नड (ಚಿತ್ರಮಯ ದಕ್ಷಿಣ ಕನ್ನಡ)
  • चित्रमय दक्षिणकन्नड - अन्दु , इन्दु (ಚಿತ್ರಮಯ ದಕ್ಷಿಣ ಕನ್ನಡ – ಅಂದು, ಇಂದು)
  • चित्रमय दक्षिण हिन्दुस्थान (ಚಿತ್ರಮಯ ದಕ್ಷಿಣ ಹಿಂದುಸ್ತಾನ)
  • नागरिकतेय होस्तिलल्लि (ನಾಗರಿಕತೆಯ ಹೊಸ್ತಿಲಲ್ಲಿ)
  • रमण तात (ರಮಣ ತಾತ)
  • समाज नीति १,२,३(ಸಮಾಜ ನೀತಿ (೧,೨,೩)
  • सामान्य विज्ञान १,२,३ಸಾಮಾನ್ಯ ವಿಜ್ಞಾನ (೧,೨,೩)
  • सिरिगन्नड पाठमाले १-७ (ಸಿರಿಗನ್ನಡ ಪಾಠಮಾಲೆ (೧,೨,೩,೪,೫,೬,೭)
  • हूगन्नड पाठमाले १-८ (ಹೂಗನ್ನಡ ಪಾಠಮಾಲೆ (೧,೨,೩,೪,೫,೬,೭,೮)

ज्येष्ठशिक्षा

  • अळिलभक्ति मळल सेवे (ಅಳಿಲ ಭಕ್ತಿ ಮಳಲ ಸೇವೆ)
  • कर्णाटकस्य जानपदकलेगळु ( ಕರ್ನಾಟಕದ ಜಾನಪದ ಕಲೆಗಳು)
  • कोळि साकणे (ಕೋಳಿ ಸಾಕಣೆ)
  • जोगि कण्ड ऊरु (ಜೋಗಿ ಕಂಡ ಊರು)
  • दक्षिण हिन्दुस्तानद नदिगळु (ದಕ್ಷಿಣ ಹಿಂದುಸ್ತಾನದ ನದಿಗಳು)
  • देव ओलिद ऊरु (ದೇವ ಒಲಿದ ಊರು)
  • बेरेयरू सरि इरबहुदु ( ಬೇರೆಯವರೂ ಸರಿ ಇರಬಹುದು)
  • हुट्टु सावु ओट्टु ओट्टु ( ಹುಟ್ಟು ಸಾವು ಒಟ್ಟು ಒಟ್ಟು)

आङ्ग्लभाषासाहित्यानि

  • Folk Art of Karnataka
  • Karnataka Paintings
  • My Concern for Life, Literature and Art
  • Picturesque South Kanara
  • Yakshagana

प्रशस्तिपुरस्काराः

  • ज्ञानपीठप्रशस्तिः
  • पद्मभूषणप्रशस्तिः।
  • विविधविश्वविद्यायनां डाक्टरेट् उपाधिः ।
  • राव बहादूर् प्रशस्तिः ।

कारन्तस्य विशिष्टचिन्तनानि

  • अहं देवं न विश्वसिमि यतः अहं तं न दृष्टवान् । अहं यत् न जानानि तदहं न विश्वसिमि । रामकृष्णपरमहंसः विश्वस्तः तपसा तं दृष्टवान् । मद्विषये रामः नाम रविवर्मणः चित्रम् । कृष्णः नाम गुब्बिवीरण्णस्य कृष्णलीला नाटकम् । उत्तमं कार्यं करोमि उत्तमं फलं लभते इति तु जानामि । मम यदा आनुकूल्यं भवति तदा केवलं देवे विश्वसिमि इति वादः समीचीनः न ।
  • साहित्यकाराणां समाजे अन्यत् किमपि पात्रं नास्ति । न साहित्यकारः लोकोद्धारकः । सोऽपि सामन्यः जनः । स्वस्य जीवनस्य अनुभवान् लिखति । लेखनेन सह महाजनः न भवति । अलेखकाः अपि महाकार्याणि कृतवन्तः ।
  • वृक्षः स्वयं प्ररोहति । किन्तु मनुष्यः तथा न संवर्धते । अस्माकं जीवनस्य आरम्भात् सहस्राधिकवर्षेभ्यः प्राक् एव अस्मिन् जगति जीवराशिः आसीत् इति ज्ञातव्यम् ।
  • कस्यचिदपि लेखकस्य ग्रन्थस्य सहस्राधिकाः प्रतयः विक्रीताः शताधिकाः प्रतिस्पन्दनरूपेण पत्राणि लिखितवन्तः नाम जनां तम् इच्छन्ति इति अर्थः न ।
  • जीह्वाचापल्येन सर्वभक्षिणः न भवन्तु , हितं मितं खातन्तु । मनसि आगतानि सर्वाणि कार्यपथे नानेतव्यानि । एतदेव मे आरोग्यस्य रहस्यम् ।

कारन्तस्य विषये अन्यविदुषामभिप्रायः

ति.नं.श्रीकण्ठय्यः

शिवरामकारन्तः अस्य शतकस्य क्रान्तिकारीपुरुषेषु अन्यतमः । तस्य लेखन्या सृष्टकृतिषु काश्चन पठित्वा सुखम् अनुभूतेषु जनेषु अहमपि अन्यतमः । अस्य बहुमुखकार्योत्साहं समीतः अपि वीक्ष्य अहम् आश्चर्यचकितः । प्रकृतिः स्वयं पुरतः आत्मानं परिचाययति चेत् यथा भवति तथा अनुभवस्य अस्य कृतीनां पठनावसरे भवति । तस्य कृतौ कलायाः निर्मित्याः अपेक्षया परिसरस्य आविष्कृतिः अधिका अस्ति । अत्र प्रकृतिः नाम न केवलं सागरादयः अचेतनानि न मानवप्रकृतिः अपि अविनाभावेन अस्ति ।

पूर्णचन्द्रतेजस्वी

अद्यतनसहित्यरचनायासु प्रभावं कुर्वाणानि लोहियातत्त्वचिन्तनानि, कुवेम्पुलेखनानि, कारन्तस्य जीवनदृष्टिः च । भविष्यति साहित्यकाराणाम् एतत्त्रयमेव मार्गदर्शकम् ।

हा.मा.नायक

येन केनचित् मापनेन मपयति चेत् अपि कारन्तः विश्वलेखकावल्यां भवति एव ।

गोपालकृष्ण अडिगः

शिवरामकरन्तस्य परिचयं भवद्भ्यः करणम्, सूर्यस्य परिचयं दीपशिखया करोमि इव ।

जि.एस्.शिवरुद्रप्पः

डा.शिवराम कारन्तः इति पर्वतसमुद्रयोः मध्ये जातं एतत् चैतन्यं समुद्रम् इव विस्तृतम् अनुभवं स्वस्य कृतिषु सङ्गृह्य कन्नडसाहित्यस्य समृद्धिम् अकरोत् । कारन्तस्य निधनेन उज्ज्वला सर्जशीलपरम्परा कस्याश्चित् वंशश्रेण्याः अवसानस्य शून्ये वयं प्रविष्टाः इव अस्ति ।

बालवने कारन्तपितामहः

कारन्तमहोदयः कन्नडभाषायाः तरङ्ग इति साप्ताहिकपत्रिकायाः 'बालवन' इति बालोचितविभागे बालवने कारन्तज्ज इति लेखं प्रकाशयति स्म । अयं विभागः बहुजनप्रियः अभवत् । बालैः प्रेषितानां वैज्ञानिकप्रश्नानाम् उत्तराणि सरलया शैल्या लिखति स्म । तस्मिन् काले कन्नडजनानां शिवरामकारन्तमहोदयः कारन्तज्ज इत्येव परिचितः ।

बाह्यानुबन्धाः

http://karanth.kannadavedike.net Archived २००८-०८-२८ at the Wayback Machine

Tags:

के शिवराम कारन्त जीवनम्के शिवराम कारन्त सालिग्रामेस्मारकम्के शिवराम कारन्त कृतयःके शिवराम कारन्त शैक्षणिकाःके शिवराम कारन्त आङ्ग्लभाषासाहित्यानिके शिवराम कारन्त प्रशस्तिपुरस्काराःके शिवराम कारन्त कारन्तस्य विशिष्टचिन्तनानिके शिवराम कारन्त कारन्तस्य विषये अन्यविदुषामभिप्रायःके शिवराम कारन्त बालवने कारन्तपितामहःके शिवराम कारन्त बाह्यानुबन्धाःके शिवराम कारन्तकन्नडभाषा१९०२

🔥 Trending searches on Wiki संस्कृतम्:

९९९१६७८आहारः३९२६३२४१६११५७७२३९६७४८१२२०५२४४०८४९९१७५५९१४८०९४३६१३७९२०११३१११३१३४२६१११७६९१७४५९५११६०७७७५२०हरिदुष्ट्रः७२४५३७९१६२१७४२२६२९०१६३५१५८७४३७७०१७०९१६५०३२२१५२२९४२६४४९८०१७००९०७२८२८८९११६६१०७३२६०७९२२७२१२१२१८१३१५१४५१३७०१७४६९७३८१०१५६२१३६५१७८३१७६२८७५५३३१०५११३९५२११४८७४१९१२१९🡆 More