कनैयालाल मुनशी

कनैयालाल मुनशी कनैयालाल मुनशी गुजरातीभाषायाः प्रसिध्धः नवलकथालेखकः, नाट्यकारः, चिरित्रलेखकः, निबन्धलेखकः, कथालेखकः च आसीत् ।

कनैयालाल मुनशी
कनैयालाल मुनशी
जन्म तस्य जन्म डिसेम्बरमासस्य त्रिंशत् (३०) दिनाड्के १८८७ तमे वर्षे गुजरातराज्यस्य भरुच इति ग्रामे अभवत्
(३०) दिनाड्के १८८७ तमे वर्षे
गुजरात
मृत्युः ८ फेब्रवरी १९७१ Edit this on Wikidata (आयुः ८३)
देशीयता भारतीय्
शिक्षणस्य स्थितिः महाराज सयाजीराव गायकवाड़ विश्वविद्यालय Edit this on Wikidata
वृत्तिः वक़ील, लेखक, पत्रकार, राजनैतिज्ञः, स्वतंत्रता सेनानी&Nbsp;edit this on wikidata
भार्या(ः) लीलावती मुन्शी Edit this on Wikidata
कनैयालाल मुनशी
घनश्याम व्यास
घनश्याम व्यास

जन्म, अभ्यासः, व्यवसायः च

तस्य जन्म डिसेम्बरमासस्य त्रिंशत् (३०) दिनाड्के १८८७ तमे वर्षे गुजरातराज्यस्य भरुच इति ग्रामे अभवत् । तस्य पितुः नाम माणेकलाल तथा मातुः नाम तापीबा आसीत् । १९०१ तमे वर्षे मेट्रिकपरीक्षाम् उत्तीर्य १९१० तमे वर्षे एल.एल.बी. परीक्षाम् उत्तीर्णवान् । १९१३ तमे वर्षे वाककीलव्यवसायः आरंभत् । कनैयालाल माणेकलाल मुनशी इति तस्य नामधेयम् किन्तु क.मा.मुनशी इति नाम्ना सः प्रसिध्धः । तस्य उपनाम घनश्याम व्यास इति आसीत् ।

विशेषपरिचयः

नवलकथा (कादम्बरी) लेखक रूपेण ख्याति प्राप्तः मुनशीमहोदयः व्यंग्यकटाक्षी रचनाः, ऎतिहासिक नवलकथाः च रचितवान् । तेषु ‘स्वप्नद्रष्टा’, ‘स्नेहसम्भ्रम’, ‘पाटणनीप्रभुता’, ‘गुजरातनो नाथ’, ‘राजाधिराज’, ‘पृथ्वीवल्लभ’, ‘भगवानकौटिल्य’, ‘जयसोमनाथ’ आदिनां समावेशः भवति । पौरणिकम् इतिहासं सम्मुखीकृत्य ‘लोकमहर्षिणी’, ‘भगवानपरशुराम’ तथा अष्ट भागेषु कृष्णावतार सद्रश्य रचनाः कृताः । ‘वावाशेठनुं स्वातंत्र्य’, ‘बेखराबजण’, ‘आग्नाड्कित’, ‘ब्रह्मचर्याश्रम’, ‘पीडाग्रस्तप्रोफेसर’ आदि प्रहसनानि सन्ति । तेन लिखितं ध्रुवस्वामिनीदेवी ऎतिहासिकं नाटकम् अस्ति । ‘अडधे रस्ते’ इति रचनायां तस्य बाल्यकालात् महाविद्यालय जीवनस्य (१९) नवदश वर्षाणां संस्मरणानि सन्ति । ‘सीघांचढाण’ पस्वदश वर्षाणाम् कालाखण्डः तदनन्तरं ‘स्वप्नसिध्धि नी शोधमां’ इत्यत्र त्रयवर्षाणां कालाखण्डः निदुपितः १८८७ तः १९२६ पर्यन्तं बालयकालः, युवावस्था एवं क्रमेण तस्य जीवन संस्मरणानि आत्मकथा रूपेण लिखितानि सन्ति । आड्लभाषायाम् अपि चत्वारिंशत् (४०) ग्रन्थाः प्राप्ताः सन्ति । तस्य शकासात् सत्याग्रहआन्दोलने अग्रेसरः एषः एकः कुशलः अधिवक्तां एवं च इतिहासविद अपि आसीत् किन्तु तस्य ख्यातिः तु लेखक रूपेण अधिका । तस्य नवलकथाः प्रायशः ऎतिहासिक घटनासु आधारिताः सन्ति तथा तस्य स्वनासुं रस-ज्ञान प्रभावः तु स्पष्टः र्दश्यते । चैतन्यपूर्ण, असाधारण शक्तिशालीनां पात्राणाम् आलेखनम् इति तस्य वैशिष्टयम् । -१९०४ तः १९६० पर्यन्तं जीवने विशिष्ट योगदानानि दायित्वानि च । -१९०४ भरुच नगरे निःशुल्ल पुस्तकालयस्य स्थापना -१९१२ ‘भार्गव’ मासिकस्य स्थापना । -१९१५-२० होमरुललीगस्य मन्त्री -१९२२ ‘गुजरात’ इति मासिकीपत्रिकायाः प्रकाशनम् -१९२५ मुम्बई विधानसभायाः विधायकः -१९२६ -१९३० भारतीय राष्ट्रिय कोंग्रेसेप्रवेशः स्वातंत्र्य सङगामे भागम् अवहत् तस्मात् कारावासः । -१९३७ तः १९३९ मुम्बईराज्ये गृहमन्त्रीपदं प्राप्तम् । -१९३८ भारतीय विद्याभवनस्य स्थापना । -१९३८ करांची मध्ये गुजरातीसाहित्य परिषदः अध्यक्षः -१९४२ तः १९४६ महात्मागान्धीमहोदयेन सह मतभेदः कोंग्रेस त्यागः पुनः प्रवेशः च । -१९४६ उदयपुरे अखिलभारत हिन्दी साहित्य परीषदः अध्यक्षः । -१९४८ सोमनाथ मन्दिरस्य जिर्णोद्धारः । -१९४८ हैदराबादस्य भारते विलीनीकरण प्रक्रीयायां महतयोगदानम् -१९५२ तः १९५७ उत्तरप्रदेशस्य राज्यपालः -१९५४ विश्वसंस्कृत परिषदः स्थापना - परिषदः अध्यक्षरूपेण नियुक्तः । -१९५९ ‘समर्पण; इति मासिकीपत्रिकायाः आरमभः कृतः । -१९६० फेब्रुआरी मासस्य अष्टम दिनाड्के (८) १९७१ तमे वर्षे (८३) त्रयाशीति वयसि सः पग्चत्वंगतः

कनैयालाल मुनशी 
Kanaiyalal Maneklal Munshi 1988 stamp of India

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालाइण्डोनेशियापक्षिणःइतालवी भाषात्वमेव माता च पिता त्वमेव इतिखो खो क्रीडाअन्तर्जालम्२६ जुलाई११८५कालिदासः१०७१एनसिडनी१७६४२१०काव्यप्रकाशःकिरातार्जुनीयम्नारिकेलम्क्रीडाऐश्वर्या रैमन्दाक्रान्ताछन्दःसायणःक्षीरम्पुर्तगालीभाषाफ्रेङ्क्लिन रुजवेल्टसंयुक्ताधिराज्यम्२८४यथैधांसि समिद्धोऽग्निः...भौतिकशास्त्रम्जूनसंस्काराःनैषधीयचरितम्माताओट्टो वॉन बिस्मार्कहनुमान बेनीवाललन्डन्१०८२नवग्रहाःलोकसभा१७ फरवरीहठप्रदीपिकाओमानदेवनागरीविरजादेवी (जाजपुरम्)बदरीफलम्शिरोवेदनामेघदूतम्राधामाघमासःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)संस्कृतभाषामहत्त्वम्कल्पशास्त्रस्य इतिहासःद्राक्षाफलम्राबर्ट् कोख्वेदाङ्गम्१८५६नवम्बर १९साङ्ख्यदर्शनम्१६८०दशरूपकम् (ग्रन्थः)विकिःकिलोग्राम्बलिचक्रवर्तीदर्शनानिचन्दनम्वाल्मीकिःमार्कण्डेयःगणेशः🡆 More