ओलिम्पियाड्-चतुरङ्गप्रतियोगिता

चतुरङ्ग-ओलिम्पियाड् (आङ्ग्ल: Chess Olympiad) द्विवार्षिकी चतुरङ्गप्रतियोगिता अस्ति यस्मिन् विश्वस्य राष्ट्राणां लीलायितदलाः स्पर्धन्ते । फाइड् (FIDE) इति प्रतियोगितायाः आयोजनं कृत्वा आयोजकराष्ट्रस्य चयनं करोति । कोविड्-१९ सर्व्वव्यापकरोगमध्ये फाइड् इत्यनेन २०२०-२०२१ तमवर्षयोः जालाधारितचतुरङ्ग-ओलिम्पियाड् इति कार्यक्रमः आयोजितः, यत्र द्रुतगत्या समयनियन्त्रणेन क्रीडकानां जालाधारिततुलनं (Online rating) प्रभावितम् अभवत् ।

चतुरङ्ग-ओलिम्पियाड्
ओलिम्पियाड्-चतुरङ्गप्रतियोगिता
२००२ वर्षस्य अक्तुबरमासे ब्लेड्-नगरे आयोजितम् ३५तमी चतुरङ्ग-ओलिम्पियाड् इति
आवृत्तिः द्विवार्षिकी
स्थानम् विविधाः
उद्घाटनम् १९२४ (१९२४)
शैली क्रीडावृत्तम्
by अन्तराष्ट्रियचतुरङ्गमहासङ्घः (FIDE)

फाइड् इत्यस्य दलविजेतात्वस्य कृते "चतुरङ्ग-ओलिम्पियाड्" इति नाम्नः प्रयोगम् ऐतिहासिकमूलस्य अस्ति तथैव ओलिम्पिक्-क्रीडायाः सह कोऽपि सम्बन्धः नास्ति इति तात्पर्यम् अस्ति ।

स्वतन्त्रखण्डे सर्वश्रेष्ठव्यक्तिगतपरिणामाः

श्रेणी
क्रीडकः देशः Ol. महाधिपतयः (Gms.) + = % कीर्तिमुद्राः कीर्तिमुद्रानां सङ्ख्या
मिखैल् ताल् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  सोवियतसङ्घः १०१  ६५ ३४ ८१.२ ५ – २ – ०
अनातोली कार्पोव् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Soviet Union ६८ ४३ २३ ८०.१ ३ – २ – ०
ताग्रन् पेत्रोसियान् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Soviet Union १० १२९ ७८ ५० ७९.८ ६ – ० – ०
आइजेक् कश्दान् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  USA ७९ ५२ २२ ७९.७ २ – १ – २
वासिली स्मिस्लोव् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Soviet Union ११३ ६९ ४२ ७९.६ ४ – २ – २
देविद् ब्रोन्स्तीन् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Soviet Union ४९ ३० १८ ७९.६ ३ – १ – ०
गॅरी कास्परोव् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Soviet Union (४) / ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Russia (४) ८२ ५० २९ ७८.७ ३ – १ – २
अलेक्स्जेण्डर् अलेखीन् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  France ७२ ४३ २७ ७८.५ २ – २ – ०
मिलन् मतुलोविक् फलकम्:Country data Yugoslavia ७८ ४६ २८ ७६.९ १ – २ – ०
१० पॉल् केरेस् फलकम्:Country data Estonia (३) / ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Soviet Union (७) १० १४१ ८५ ४४ १२ ७५.९ ५ – १ – १
११ एफिम् गेल्लर् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Soviet Union ७६ ४६ २३ ७५.६ ३ – ३ – ०
१२ जेम्स् टार्जन् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  USA ५१ ३२ १३ ७५.५ २ – १ – ०
१३ ‌ बॉबी फिशर् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  USA ६५ ४० १८ ७५.४ ० – २ – १
१४ मिखाइल् बोत्विन्निक् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Soviet Union ७३ ३९ ७४.७ २ – १ – २
१५ सेर्गे कर्जाकीन् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Ukraine (३) / ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Russia (५) ४७  24 २२ ७४.७ २ – ० – १
१६ सोलो फ्लोह्र् ओलिम्पियाड्-चतुरङ्गप्रतियोगिता  Czechoslovakia ८२ ४६ २८ ७३.२ २ – १ – १
ओलिम्पियाड्-चतुरङ्गप्रतियोगिता 
१९६० ओलिम्पियाड्-प्रतियोगितायां फिशर्-ताल्-महोदयौ

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

आङ्ग्लभाषा

🔥 Trending searches on Wiki संस्कृतम्:

पी टी उषा१४७६रघुवंशम्पतञ्जलिस्य योगकर्मनियमाः१७५४शुक्रवासरःरसगङ्गाधरः१०९८चालुक्यवंशः१८२०विकिस्रोतःलातिनीभाषादण्डी१२१आङ्ग्लभाषाविवाहसंस्कारःहरीतकीमनोविज्ञानम्जय इन्द्रवर्मन् ६क्याड्मियमकाव्यालङ्कारयोः क्रमिकविकासःपञ्चतन्त्रम्न काङ्क्षे विजयं कृष्ण...अश्वघोषःअन्विताभिधानवादःअरबीभाषा९६१शुकःशकुन्तला३ अगस्तब्राह्मणःकाफीपेयम्त्यक्त्वा कर्मफलासङ्गं...तर्कसङ्ग्रहः७६३१८७०रास्यावेदःभवभूतिःत्वमादिदेवः पुरुषः...१५६११७ नवम्बरवर्णाश्रमव्यवस्थातपःउपनिषद्विकिमीडियाकरीना कपूरभरतः (नाट्यशास्त्रप्रणेता)वालीबाल्-क्रीडाशाब्दबोधःवेदाङ्गम्पर्यावरणम्साहित्यदर्पणःमदर् तेरेसाकोडगुमण्डलम्क्षमा रावदक्षिणभारतम्काव्यप्राकाशः१९०३चीनदेशःभासः२ मईभारतीयदर्शनशास्त्रम्पतञ्जलिःभारतस्य शासनप्रणालिः१०६९४८४समयवलयः१८१५आस्ट्रेलिया१००🡆 More