उडुपचालनक्रीडा

उडुपचालनक्रीडा(Boat racing sport) एका उत्तेजनसहिता मनोरञ्जनक्रीडा वर्तते ।

उडुपचालनक्रीडा बाह्यचर्या क्रीडा वर्तते । अस्याः क्रीडायाः गणना जलक्रीडायां, साहसक्रीडायां(Extreme sports) च भवति ।

प्रकाराः

१ वळ्ळं कळि

वळ्ळं कळि क्रीडा केरळराज्यस्य प्रसिद्धः उडुपचालनक्रीडा वर्तते ।

२ राफ्टिङ्ग्

उडुपचालनक्रीडासु राफ्टिङ्ग्-क्रीडा(Rafting,White Water Rafting) अन्यतमा । विश्वक्रीडोत्सवे अस्याः प्रवेशो १९०८ तमे वर्षे अभवत् । संयुक्त अधिराज्य,स्टाकहोम्,नार्वे प्रभृतिभिः देशैः अस्यां स्वर्णपदकानि विजितानि । १२ अथवा ८ मीटर् मितायतायतैः उडुपैः धावनप्रतियोगितायां नार्वेदेशीयैः, १० तः ६ मीटारमितप्लवेन स्वीडन्, फ्रान्सदेशाभ्यां कीर्तिमानानि स्थापितानि वर्तेते ।

३ रोइङ्ग्

उडुपचालनक्रीडासु रोइङ्ग्-क्रीडा(Rowing) अन्यतमा ।

४ केनोइ रेसिङ्ग्

उडुपचालनक्रीडासु केनोइ रेसिङ्ग्‌-क्रीडा(Canoe racing) अन्यतमा ।

५ याच्-रेस्

उडुपचालनक्रीडासु याच्-रेस्‌-क्रीडा(Yatch race) अन्यतमा ।

६ ड्रागन्-बोट्-रेसिङ्ग

उडुपचालनक्रीडासु ड्रागन्-बोट्-रेसिङ्ग्-क्रीडा(Dragon boat racing) अन्यतमा ।

७ मोटर्-बोट्-रेसिङ्ग्

उडुपचालनक्रीडासु मोटर्-बोट्-रेसिङ्ग्-क्रीडा(Motor boat racing) अन्यतमा ।

८ जेट्-स्प्रिण्ट्

उडुपचालनक्रीडासु जेट्-स्प्रिण्ट्-क्रीडा(Jet sprint) अन्यतमा ।

चित्रवीथिका

चित्रमुद्रणी

आधारः

अभिनवक्रीडातरंगिणी

बाह्यसम्पर्कतन्तुः

Tags:

उडुपचालनक्रीडा प्रकाराःउडुपचालनक्रीडा चित्रवीथिकाउडुपचालनक्रीडा चित्रमुद्रणीउडुपचालनक्रीडा आधारःउडुपचालनक्रीडा बाह्यसम्पर्कतन्तुःउडुपचालनक्रीडा

🔥 Trending searches on Wiki संस्कृतम्:

९४४भगत सिंहज्योतिषस्य सिद्धान्तस्कन्धः१४३४२२२रत्नावलीअभयं सत्त्वसंशुद्धिः...१९४सामवेदः८७४२७०१५४अलङ्कारशास्त्रम्पाकिस्थाने हिन्दूधर्मः१५३२७९५बन्कुरअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याविराट् कोहली१७९९डी वी सदानन्द गौडभासः६१०७९२पञ्चतन्त्रम्मनुस्मृतिः१०६१वर्षः१४६९वेदव्यासःवेणीसंहारम्त्वमेव माता च पिता त्वमेव इतिहिन्दुस्थानीभाषापञ्चैतानि महाबाहो...वात्स्यायनः१२कठोपनिषत्कालिदासकराचीउत्तररामचरितम्२० मार्चमार्कण्डेयःनिरुक्तम्अधिगमःविषया विनिवर्तन्ते...दुर्गोष्ठ्याः सिद्धान्तःमाजुलीद्वीपःकर्णाटकराज्यम्१५१८१७२४८७६गोकर्णम्सरस्‍वती नदीमुनिःकाव्यालङ्कारयोः क्रमिकविकासःमहात्मा गान्धीUnited States of Americaसंयोगिताकैम्ब्रिज विश्वविद्यालयके आर् नारायणन्३२९खो खो क्रीडामोघलसाम्राज्‍यम्सुबन्धुःपञ्जाबप्रदेशः, पाकिस्थानम्१४१९नृत्यम्पङ्क्तिच्छन्दःवार्त्तापत्रम्भारतीयवायुसेनात्रिविधं नरकस्येदं...पद्मपुराणम्नागानन्दम्त्रिविक्रमभट्टः🡆 More