पालि Pāli

पालि पाचीनभारतवस्सस्स एका भासा अत्थि। एसा भारतयोरोपीयपरिवारस्स एका पाकट अत्थि। एसा बोद्ध तिपिटिकस्स भासारूपेनापि पसिद्धा। पालि तु ब्राह्मी परिवारस्स लिपिसु लिखीयति।

पालि Pāli
Burmese Kammavaca manuscript written in Pali in the 'Burmese' script.

'पालि' सद्दस्स उप्पत्ति

पालि सद्दस्स उप्पत्ति विसये नाना मतानि होन्ति। कोचि एतं पाठसद्दा कोचि च पायड (प्राकृत) सद्दा उप्पन्नं मञ्ञति।

बाह्यतन्तूनि

सद्दकोसा :

गण्ठा :

पालि अध्ययनं :

संवाद समूहो :

पालि साफ्टवेयर इच्चेतानि एवं उपकरणानि :

Tags:

🔥 Trending searches on Wiki पाऴि:

धम्मोक्लोरिन२०२०शैव१०१७१९१०१९०४१४५९१९८५लाओस१५६५बुर्कीना-फासोदेशामृगौलाशास्त्रबुल्गारियासोमालियाचिले१४९२सिरियाहवाईटंजानियाअन्नाक्लोनेइरिडियम१२३१२०१९१९३२फिन्लैंड१९९४नेब्रास्काएरिट्रियातुल्ल्य्नाक्रोस१७९९१९२४गिरीवाण वाचा१६७९ग्यालियमनीजेउजबेकिस्थान६७०पोत्थकंफिलिस्तीन२०१३रामभाषाआर्सेनिकफ्लोरिन१९४०क्यूबा१९१४एस्वातीनीपाली भाषा१९७भारत१९५४१५९३नेपाल भाषावियेतनाम६५८१५२४लिबियाकोन्ग् चिवायोमिंग२००६निकेल१४३९१२६६फ्लोरिडा१९७४लक्सम्बर्गसेशेल१२८२१९०५🡆 More