पालि Pāli

पालि पाचीनभारतवस्सस्स एका भासा अत्थि। एसा भारतयोरोपीयपरिवारस्स एका पाकट अत्थि। एसा बोद्ध तिपिटिकस्स भासारूपेनापि पसिद्धा। पालि तु ब्राह्मी परिवारस्स लिपिसु लिखीयति।

पालि Pāli
Burmese Kammavaca manuscript written in Pali in the 'Burmese' script.

'पालि' सद्दस्स उप्पत्ति

पालि सद्दस्स उप्पत्ति विसये नाना मतानि होन्ति। कोचि एतं पाठसद्दा कोचि च पायड (प्राकृत) सद्दा उप्पन्नं मञ्ञति।

बाह्यतन्तूनि

सद्दकोसा :

गण्ठा :

पालि अध्ययनं :

संवाद समूहो :

पालि साफ्टवेयर इच्चेतानि एवं उपकरणानि :

Tags:

🔥 Trending searches on Wiki पाऴि:

१८३६१९४९१८१०६६६८१६हाइड्रोजन७५६१४७५१९७२१६२३१५८५उनउननिलियम४१८१७३७विकिपीडिया१५७७१९६४संसार(हिन्दू धम्म)युरोलोजी१९६७१३१८देशा१६३२१९१७क्रोस्स्माग्लें१८६९मिसिसिप्पीवनुवाटुलाओस१४५७१६२९१९१६१७८१बेलारूसफोक्सोशास्त्रगुरु१०६५१९९८बुर्कीना-फासोए सी भक्तिवेदान्त स्वमी प्रभुपदमनुस्सोटर्बियमकलि युगधम्म८९४२०२०दूरदर्शन यन्त्र१४५१९७०१४७२फिनिक्सश्री औरोबिन्दो७१६१८२०७९८रेनियम१०२८स्पेन१७१६१५२९अगस्टाउपनिषद९८५अल्बानी१९३८कोन्ग् चिफिन्लैंडहिन्दू विभाजन२६१🡆 More