१८६६ सम्बद्धाः लेखाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • १८६६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे जून्-मासस्य ११ दिनाङ्के भारतदेशस्य आग्रानगरे उच्चन्यायालयस्य स्थापनम् अभवत्...
  • पञ्चाननतर्करत्ननामधेयो लेखको विंशशताब्द्याः लेखकेष्वन्यतमो मन्यते । नाटककारोऽयं १८६६ ख्रीष्टाब्दे वङ्गप्रदेशे भट्टपल्लीति नगरे जन्म लेभे । तत्र पण्डितानां खनिरासीत्...
  • (८॥९८१) (ऋक् च वा इदमग्रे सामञ्चात्ताम् ( २॥२३ )) ( मनु० १॥२३ ) (सा० वे० सं० १८६६) ( साम० सं० १८७४ ) (सा० सं० १८४९) ( सा० सं० ४६३ ) (सा० सं० ५४६ एवं ८१८) (ऋ०...
  • 'बंबई संस्कृत सीरीझ' इत्याख्यायाः ग्रन्थमालिकायाः प्रकाशनम् अकरोत्। ततः १८६६ तमे वर्षे सर्वकारेण कोलाकाता-बंबई-मद्रास-महानगरेषु शोधसंस्थानस्य स्थापाना...

🔥 Trending searches on Wiki संस्कृतम्:

६१८१५२४४९८२१०१२२९४०४९६७०२९२२१५६३९६३४२७१२६१४८२१४१६११२८५७४११३०७६८काठमाण्डू११६४१३७८१८०८३१६४७१४६५९२५१६५८११४६१५२९६८३१९२९३५७७७४९१४५१३१९९१९५७१४२८१२८६७०१६०४३९९९९२७४५६१९२०६२७२९६२८८५९०१४१७१५२५२६८६५०१५८३११११७७९१६३५१६२१२०२२२९०७६१११४४३६३६१४३११०२१०७८१४८०५९८०९४२१३७९२४०२०७१७६३🡆 More