ललिता

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "ललिता" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • ललिता। प्रतिचरणम् अक्षरसङ्ख्या १२ धीरैरभाणि ललिता यभौ जरौ ।केदारभट्टकृत- वृत्तरत्नाकर:३. ५९ ऽऽ। ऽ।ऽ ।ऽ। ऽ।ऽ त भ ज र। यति: पादान्ते। उदाहरणम् - धर्मप्रणाशनमधर्मपोषणं...
  • Thumbnail for विष्णुपुराणम्
    यदि दृश्यते तदा भागवतं विष्णुपुराणस्य व्याख्यानमिव दृश्यते। अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमानानि गद्यवाक्यानि रमणीयानि सन्ति । आर्षप्रयोगाः...
  • Thumbnail for काव्यवृत्तयः
    नियतवर्णाश्रितो रसविषयो व्यापारो विवक्षितः । रुद्रटस्य मते मधुरा, परुषा, प्रौढा, ललिता, भद्रा, चेति वृत्तयः पञ्चधा भवन्ति । मम्मटस्तूद्भटप्रोक्तमुपनागरिकादिवृत्तित्रयं...
  • Thumbnail for मायामाळगौळ (रागः)
    (रागः), मलहरि (रागः), सावेरि (रागः), रेवगुप्ति(रागः), नाधनामक्रिया (रागः), ललिता(रागः), जगन्मोहिनि(रागः) च सुप्रसिद्धाः सन्ति । सरले वरिसे, जण्टि वरिसे,...
  • देव्याः दक्षिणहस्तस्य अङ्गुल्यः पतिताः इति ऐतिह्यम् अस्ति । अत्रत्या देवी ललिता अथवा अलोपीदेवी इति नाम्ना पूज्यते । देव्या सह स्थितः शिवः भैरवः अथवा भवः...
  • रात्रिनायिका ॥ काविना प्रकृतेः आलम्बनोद्दिपनयोः उभयोरपि रूपयोः रमणीयचित्रणि प्रस्तुतानि । अस्य पदयोजना ललिता वर्तते । शैली च प्रसादमाधुर्यगुणन्विता ।...
  • Thumbnail for गौरीतृतीया
    हिमालये । शङ्खेन्दुकुन्दधवला ततो गौरीति सा स्मृता ॥ इत्येव उक्तमस्ति । ललिता, उमा, एकपर्णा, अपर्णा, शाकम्भरी, राजराजेश्वरी, त्रिपुरसुन्दरी इत्येतानि...
  • रसविलासभाणः 69 लक्ष्मीकल्याणम् 70 लक्ष्मीदेवनारायणीयम् 71लक्ष्मीमानवेदम् 72 ललिता 73 वनज्योत्स्ना 74 वसुमतीमानविक्रमम् 75 वसुमतीकल्याणम् 76...
  • विचाराः निरूपिताः । अपि च गौडी, लाटी, पाञ्चाली इति रीतित्रयं, मधुरा,प्रौढा, ललिता, परुषा, भद्रा इति वृत्तिपञ्चकं प्रतिपादितवान् । चन्द्रालोकस्य अर्थालङ्कारभागः...
  • Thumbnail for रामायणम्
    उपलभ्यते। एतस्मात् रामायणस्य जनप्रियता अतिस्पष्टा भवति। वाल्मीकेः शैली ललिता सरला सुन्दरी च। श्रीरामस्य धर्मनिष्ठा, सीतायाः सौशील्यं, भरतस्य भ्रातृवात्सल्यं...
  • । वक्रोक्त्यनुप्रासयमकश्लेषचित्राणि शब्दालङ्काराः। मधुरा प्रौढा परुषा ललिता भद्रेति पञ्च वृत्तयः । असमर्थमप्रतीतं विसन्धि विपरीतकल्पनं ग्राम्यम् अव्युत्पत्तिदेश्यं...
  • भिषजं तदुपचारायाकारयामास । विशेषज्ञोऽसौ स्वं प्राशंसत् - व्याधयो मदुपचार-ललिता मत्प्रयुक्तममृतं विषं भवेत्। किं यमेन सरुजां किमौषधैर्जीवहर्तरि पुरः स्थिते...
  • Thumbnail for सुब्रह्मण्यन् चन्द्रशेखर
    प्रेसिडेन्सीमहाविद्यालये अध्ययनकाले एकवर्षनिम्नकक्ष्यायां पठन्त्याः शोधच्छात्रायाः ललिता दोरेस्वामी इत्यस्याः परिचय अभवत् । तयोः कालक्रमेण अनुरागः उत्पन्नः पतिपत्नी...
  • वायुवेगान्नद्यां निपतिता। तदापि सा तां नदीं तुष्टाव - कलकलकलना हिमगिरिलला ललति ललिता लोभना। विलुलितचलना विकसितवलना ललाटाभरणशोभना।। किञ्चित्कालानन्तरं नायको रूपकुमारो...
  • प्रमुदितवदना। कुसुमविचित्रा। जलोद्धतगति:। विभावरी। स्रग्विणी। प्रियंवदा। मणिमाला। ललिता। मौक्तिकदाम। प्रमिताक्षरा उज्ज्वला वैश्वदेवी जलधरमाला। नवमालिनी प्रभा मालती...
  • कृतवती ये हिन्दुसमाजस्य जातिं विरोधस्य मुख्यरूपं दृष्टवन्तः । सुसी थारु, के. ललिता च मते "...स्त्री पुरुष तुलाना भक्तिकालस्य काव्यस्य अनन्तरं प्रथमः पूर्णरूपः...
  • Thumbnail for लाल बहादूर शास्त्री
    उद्गारचिह्नम १-११) (आयुः ६१) राजनैतिकपक्षः Indian National Congress पतिः/पत्नी ललिता शास्त्री निवासः 10 Janpath, देहली धर्मः हिन्दूधर्मः जालस्थानम् लाल बहादूर...
  • Thumbnail for बङ्किमचन्द्र चट्टोपाध्याय
    प्रबन्ध-पुस्तक साम्य विविधाः ललिता(पुराकालिकी कथा) धर्म्मतत्त्व सहज रचना शिक्षा श्रीमद्भगवद्गीता कावितापुस्तक (कतिचन कविताः, ललिता मानस) सम्पादितग्रन्थाः दीनबन्धुमित्रेर...
  • Thumbnail for अष्टादश महाशक्तिपीठ
    (गर्भः) उत्पद्यते तथा जगत् कामाख्यदेव्याः सतीयाः योनितः (गर्भः) उत्पद्यते । ललिता शक्तिपीठ, माधवेश्वरी शक्तिपीठ, प्रयाग अथवा इलाहाबाद स्थित। त्रिधा विभक्तम्...
  • Thumbnail for पञ्चतन्त्रम्
    दरीदृश्यन्ते। पञ्चतन्त्रस्य भाषा सूक्तिभिः परिपूर्णा वर्तते। हासपरिहासपूर्णा, ललिता, हृदयग्राह्या च पञ्चतन्त्रस्य भाषा। वाक्यविन्यासः अपि सरलः सुबोध्यः एवास्ति।...
  • पुनः। दुहिता साऽभवत्तस्य या सतीत्यभिधीयते।। ६०.१० ।। लोकानतीत्य लालित्यात् ललिता तेन चोच्यते। त्रैलोक्यसुन्दरीमेनामुपयेमे पिनाकधृक्।। ६०.११ ।। या देवी सौभाग्यमयी
  • ललिता, स्त्री, (ललित + टाप् ।) कस्तूरी । दारी । इति राजनिर्घण्टः ॥ नदीविशेषः । यथा, -- “निमिनाम्नस्तु राजर्षेः शापाद्ब्रह्मसुतः पुरा । वशिष्टो ह्यशरीरोऽभूत्
  • । कृपया परिशील्यताम् । १ माता अनुजं आहूतवती । २ गिरीशः मधुरं इच्छति । ३ ललिता कारणं ऊहते । उपरितनेषु वाक्येषु अनुस्वारः यः लिखितः सः दोषाय । प्रथमवाक्ये
  • सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया । अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ॥१॥ कविकोकिल-वाल्मीकि-विरचिता रामायणरमणीयकथा । अतीव-सरला मधुरमञ्जुला
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

अलाबुभारतस्य भाषाःभारतस्य इतिहासःयकृत्चितकारा विश्वविद्यालयबोधायनःप्याश्वासरोगःव्लाडिमिर लेनिनमुख्यपृष्ठम्नलः१००एनकोटा मंडलरोबर्ट वूड्रो विल्सनछन्दःमाघःनैषधीयचरितम्ममैवांशो जीवलोके...संहिताभाषाजी२०३६भारतीयप्रबन्धनसंस्था (IIM)अरविन्द केजरीवालसूडानऊरुः१८४०६३८गर्गःमृच्छकटिकम्डेनिस रिचीशिरोवेदनारामायणम्पूर्वमीमांसाकेनडाखण्डकाव्यानिप्रदूषणम्१६७सावित्रीबाई फुलेजम्बुद्वीपः११८०श्स्वीडनआम्रम्लोकसभाआमलकःपक्ष्मतेलङ्गाणाराज्यम्माधवीभट्ट मथुरानाथशास्त्री१२८४मछलीपट्टनम्प्रथम कुमारगुप्तःअनुराधाकौसल्यामत्स्यावतारःअभिनवगुप्तःथ्आङ्ग्लभाषा१६३सुब्रह्मण्यषष्ठीश्रीलङ्काजीवविकासवादःनासाभारतीयनौसेनारथोद्धताछन्दःस्संस्कृतविकिपीडियारससम्प्रदायःदश अवताराःक्रीडादत्तात्रेय रामचन्द्र बेन्द्रेवर्णः🡆 More